पंचमः पाठः शुकनासोपदेश : Class XII (Sanskrit)

पंचमः पाठः शुकनासोपदेश : Class XII (Sanskrit)
पंचमः पाठः शुकनासोपदेश : Class XII (Sanskrit)
1. संस्कृतेन उत्तरं दीयताम् । क. लक्ष्मीमद: की दृशः? उत्तर :- लक्ष्मीमद: अपरिणामोपशमः दारुणः अस्ति । ख. चन्द्रापीडं कः उपदिशति? उत्तर :- चन्द्रापीडं मंत्री शुकनाश: उपदिशति । ग. अनर्थपरम्परया: किं कारणम् । उत्तर :- अनर्थपरम्पराया: कारणाणि - '1. गर्भेश्वरत्वम्, 2. अभिनवयोवनत्वम् 3. अप्रतिमरूपत्वम्, 4. अमानुषशक्तित्वञ्चेति । घ. कीदृशे मनसि उपदेशगुणाः प्रविशन्ति ? उत्तर :- अपगतमले मनसि उपदेशगुणाः प्रविशन्ति । ङ. लब्धापि दुःखेन का परिपाल्यते ? उत्तर :- लब्धापि दुःखेन लक्ष्मीः परिपाल्यते । च. केषाम् उपदेष्टारः विरला: सन्ति ? उत्तर :- राज्ञां उपदेस्टारः विरला: सन्ति । छ . लक्ष्म्या परिगृहीता: राजानः कीदृशाः भवन्ति ? उत्तर :- लक्ष्म्या परिगृहीता: राजानः विक्लवा: भवन्ति । ज. वृद्धोपदेशं ते राजानः किमिति पश्यन्ति ? उत्तरः- वृद्घोपदेशं ते राजानः जरावैक्लव्यप्रलपितं इति पश्यन्ति । (2) विशेषणानि विशेष्यैः सह योजयत । विशेषणम् विशेष्यम् क. समतिक्रामत्सु ------ दिवसेषु ख. अधीतशास्त्रस्य- ------ ते ग. दारुणो --------------- लक्ष्मीमदः घ. गहनं तमः ---------- यौवनप्रभवम् ङ. अतिमलिनम् ---------- दोषजातम् च . सचेतसम् --------- विद्वांसम…