पंचमः पाठः शुकनासोपदेश : Class XII (Sanskrit)
1.
संस्कृतेन उत्तरं दीयताम् । क. लक्ष्मीमद: की दृशः? उत्तर :- लक्ष्मीमद: अपरिणामोपशमः दारुणः
अस्ति । ख. चन्द्रापीडं कः उपदिशति? उत्तर :- चन्द्रापीडं मंत्री शुकनाश:
उपदिशति । ग. अनर्थपरम्परया: किं कारणम्
। उत्तर :- अनर्थपरम्पराया: कारणाणि - '1.
गर्भेश्वरत्वम्, 2. अभिनवयोवनत्वम् 3. अप्रतिमरूपत्वम्, 4. अमानुषशक्तित्वञ्चेति । घ. कीदृशे मनसि उपदेशगुणाः
प्रविशन्ति ? उत्तर :- अपगतमले मनसि उपदेशगुणाः
प्रविशन्ति । ङ. लब्धापि दुःखेन का
परिपाल्यते ? उत्तर :- लब्धापि दुःखेन लक्ष्मीः
परिपाल्यते । च. केषाम् उपदेष्टारः विरला:
सन्ति ? उत्तर :- राज्ञां उपदेस्टारः विरला: सन्ति । छ . लक्ष्म्या परिगृहीता:
राजानः कीदृशाः भवन्ति ? उत्तर :- लक्ष्म्या परिगृहीता: राजानः
विक्लवा: भवन्ति । ज. वृद्धोपदेशं ते राजानः
किमिति पश्यन्ति ? उत्तरः- वृद्घोपदेशं ते राजानः
जरावैक्लव्यप्रलपितं इति पश्यन्ति । (2)
विशेषणानि विशेष्यैः सह योजयत । विशेषणम् विशेष्यम् क. समतिक्रामत्सु
------ दिवसेषु ख. अधीतशास्त्रस्य- ------ ते ग. दारुणो --------------- लक्ष्मीमदः घ. गहनं तमः ---------- यौवनप्रभवम् ङ. अतिमलिनम् ---------- दोषजातम् च . सचेतसम् --------- विद्वांसम…