Class 11th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 23.11.2024
झारखंड शैक्षिक अनुसंधान एवं प्रशिक्षण पारिषद राँची PROJECT RAIL (REGULAR ASSESSMENT FOR IMPROVED LEARNING) (GENERAL SCHOOL) 23.11.24 विषयः - संस्कृतम् समयः - 90 निमेषाः कक्षा : 11 पूर्णांक:- 40 सामान्य निर्देशा :- 1. सर्वेषा प्रश्नानाम् उत्तराणि ददतु। 2. अस्मिन प्रश्नपत्रे षोडश प्रश्नाः समाहिताः। 3. प्रश्नसंख्या 1 एकतः 10 दशपर्यन्तम अड. द्वयम् 2 प्रश्ना संख्या 11 एकादशतः 12 द्वादशपर्यन्तम् अंकइयम् 2
प्रश्न संख्या 13 त्रयोदशतः 14 चतुर्दशपर्यन्तम् अंकत्रयम् 3 प्रश्न संख्या 15 पञ्चदशतः 16 षोडशपर्यन्तम् पञचअंकाः 5
निर्धारिताः 4. अनुचित उत्तरस्य कोडपि ऋणात्मकम् अंक नास्ति । 5. परीक्षासमाप्ति पूर्व बहिर्गमन न कर्तव्यम्।
खण्ड- "अ" (2x10=20) (वस्तुनिष्ठ प्रश्नाः) (1) 'आत्मा' इत्यस्य मूलशब्दं लिखत- क) आत्म ख) आत्मा ग) आत्मीय घ) आत्मन् (2) ' मिलित्वा' पदे कः प्रत्ययः ?