Class 9 Sanskrit Jac Model Paper Answers Key 2024-25

Class 9 Sanskrit Jac Model Paper Answers Key 2024-25
Class 9 Sanskrit Jac Model Paper Answers Key 2024-25
झारखण्ड शैक्षिक अनुसन्धान एवं प्रशिक्षण परिषद्, राँची कक्षा- नवमी . वार्षिकी परीक्षा 2024-25 . समय:- 90 निमेषाः विषयः- संस्कृतम् पूर्णांका: - 40 आदर्शप्रश्नपत्रम्  (बहुविकल्पीयाः प्रश्नाः) सामान्यनिर्देशा: • अस्मिन् प्रश्नपत्रे वत्वारिशत् (40) प्रश्नाः। (इस प्रश्न-पत्र में 40 प्रश्न हैं।) • सर्वे प्रश्नाः अनिवार्याः। (सभी प्रश्न अनिवार्य हैं।) • प्रत्येक प्रश्नार्थ एकोऽ‌ङ्को निर्धारितः। (प्रत्येक प्रश्न के लिए एक अंक निर्धारित है।) • प्रत्येक प्रश्नस्य चत्वारो विकल्पाः। उचितविकल्पं चिनुत। (प्रत्येक प्रश्न के चार विकल्प दिए गए हैं। उचित विकल्प का चयन करें।) • अनुवितोतरार्थं कोऽपि नकारात्मका‌को नास्ति। (गलत उत्तर के लिए कोई नकारात्मक अंक नहीं है।) (खण्ड क) (अपठित- अवबोधनम्) निर्देशः-अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि विकल्पेभ्यः चित्वा लिखत- हिमालयस्य पुत्री पार्वती पतिरूपेण शिवं प्राप्तुं कठिनां तपस्यां कृतवती । एकदा एकः वटुः तस्याः आश्रमम् आगच्छत्‌ सः पार्वतीं तपस्यायाः कारणम् अपृच्छत्‌। पार्वती तूष्णीम् अतिष्ठत्। तदा पार्वत्याः सस्ती अवदत् यत् एषा पतिरूपेण शिवं प्राप्तुं तपस्यां करोति …