Class XI Sanskrit 2022 Answer Key.docx

Class XI Sanskrit 2022 Answer Key.docx
Class XI Sanskrit 2022 Answer Key.docx
Group-A खण्ड-क ( अपठिताशावबोधनम् ) अधोलिखित गद्यांश पठित्वा प्रदत्तान् प्रश्नान् उत्तर विकल्पेभ्यः चिनुत- प्रतिवर्षम् अगस्तमासस्य पंचदशतिधौ भारते स्वतन्त्रता दिवसोत्सवः मान्यते । दिल्लीनगरे 'लालकिला' दुर्गे प्रधानमंत्रीमहोदयेन ध्वजारोहणं क्रियते । स्वतन्त्रतादिवसे प्रातःकाले एव नगरे नगरे ग्रामे-नामे राष्ट्रीयध्वजारोहणं क्रियते । जनाः स्वगृहेषु कार्यालयेषु च राष्ट्रध्वजान् आरोहयन्ति, राष्ट्रोन्नलयै च शपथं कुर्वन्ति, राष्ट्रभक्तानां वीराणां स्मरणं क्रियन्ते । दूरदर्शने प्रधानमन्त्रिणः सन्देशोऽपि श्रुतिगोचरों भवति । तत्र विशालो जनसमूहः ते दृष्टुम् एकत्रितो भवति । रक्तदुर्गस्य उपरि निर्मिते मंचे विशिष्टाः अतिथयः उपविशन्ति । सर्वे दृश्यम् अतिरमणीयं दर्शनीयं च भवति । प्रश्नाः - 1. अगस्तमासस्य पञ्चदशतिथौ प्रतिवर्षं किं मान्यते? (1) गणतन्त्रदिवसोत्सवः (2) स्वतंत्रता दिवसोत्सवः (3) नववर्षात्सवः (4) रामजन्मोत्सवः 2. स्वतंत्रतादिवसे रक्तदुर्गे कः ध्वजारोहणं करोति? (1) राष्ट्रपतिमहोदयः (2) गृहमंत्रीमहोदयः (3) प्रधानमंत्रीमहोदयः (4) वित्तमंत्रीमहोदयः 3. 'अतिरमणीयम्' इति पदस्य किं विशेष्यपदम् अत्र…