Class XI (शाश्वती) चतुर्थः पाठ: मानो हि महतां धनम्

Class XI (शाश्वती) चतुर्थः पाठ: मानो हि महतां धनम्
Class XI (शाश्वती) चतुर्थः पाठ: मानो हि महतां धनम्
चतुर्थः पाठ: मानो हि महतां धनम् PDF. Book Download करे 1. अधोलिखितानां प्रश्नानाम् उत्तरं संस्कृतेन देयम् (क) मानो हि महतां धनम् इत्ययं पाठः कस्माद् ग्रन्थात् संकलितः ? उत्तर :  ‘मानो हि महतां धनम्' इत्ययं पाठः महाभारत- ग्रन्थात् संकलितः। ( ख ) विदुरा कुत्र विश्रुता आसीत् ? उत्तर : विदुरा राजसंसत्सु विश्रुता आसीत्। (ग) विदुरायाः पुत्रः केन पराजितः अभवत्? उत्तर : विदुरायाः पुत्रः सिन्धुराजेन पराजित : अभवत्। (घ) कः स्त्री पुमान् वा न भवति? उत्तर : मानवाः यस्य महदद्भुतम् वृत्तं न जल्पन्ति यश्च राशिवर्धनमात्रं सः नैव स्त्री न पुनः पुमान् भवति। (ङ) कः अमात्यानां हर्षं न आदधाति ? उत्तर : यः आत्मनः प्रियसुखं न जहाति सः अमात्यानां हर्षं न आदधाति । (च) अपुत्रया मात्रा किम् आभरणकृत्यं न भवति? उत्तर : अपुत्रया मात्रा पुत्रोपेक्षणम् आभरणकृत्यं न भवति। (छ) कस्य जीवितम् अर्थवत् भवति? उत्तर : यं आश्रित्य सर्वभूतानि जीवन्ति, तस्य जीवितम् अर्थवत्। 2. 'य आत्मनः अचिरेण सः' अस्य श्लोकस्य आशयं हिन्दी भाषया स्पष्टीकुरुत उत्तर : हिन्दीभावार्थ :- जो अपने प्रिय सुख को छोड़कर सफलता, शोभा अथवा लक्ष्मी को खोजता है, वह शीघ्र ही …