Class XI (शाश्वती) षष्ठः पाठः आहारविचार:

Class XI (शाश्वती) षष्ठः पाठः आहारविचार:
Class XI (शाश्वती) षष्ठः पाठः आहारविचार:
षष्ठः पाठः आहारविचार: PDF. Book Download करे 1. संस्कृतेन उत्तरत (क) एष: पाठ: कस्मात् ग्रन्थात् उद्धृतः? उत्तर: एषः पाठः ‘चरकसंहितायाः' उद्धृतः । (ख) चरकसंहिताया: रचयिता कः ? उत्तर: चरकसंहिताया: रचयिता महर्षि चरकः अस्ति। (ग) कीदृशं भोजनम् इन्द्रियाणि दृढीकरोति ? उत्तर: स्निग्धं भोजनं इन्द्रियाणि दृढीकरोति । (घ) अजीर्णे भुञ्जानस्य कः दोषः भवति? उत्तर: अजीर्णे भुञ्जानस्य भुक्तं आहारजातं पूर्वस्य आहारस्य अपरिणितं रसम् उत्तेरण आहार रसेन उपसृजत् आशु एव सर्वान् दोषान् प्रकोपयति । (ङ) कीदृशं भोजनं श्लेष्माणं परिह्रासयति? उत्तर: उष्णं भोजनं श्लेष्माणं परिह्रासयति। (च) कीदृशं भोजनं बलाभिवृद्धिम् उपजनयति? उत्तर: स्निग्धं भोजनं बलाभिवृद्धिम् उपजनयति । (छ) इष्टसर्वोपकरणं भोजनं कुत्र अश्नीयात् ? उत्तर: इष्ट-सर्वोपकरणं भोजनं इष्टे स्थाने अश्नीयात्। (ज) कथं भुञ्जानस्य उत्स्नेहनस्य समाप्तिः न नियता ? उत्तर: अतिद्रुतं भुञ्जानस्य उत्स्नेहस्य समाप्तिः न नियता । (झ) अतिविलम्बितं हि भुञ्जानः कां न अधिगच्छति ? उत्तर: अतिविलम्बितं हि भुञ्जानः तृप्तिम् नाधिगच्छति । (ञ) जल्पतः हसतः अन्यमनसः वा भुञ्जानस्य के दोषाः भवन्ति ? उत्त…