Class XI (शाश्वती) सप्तमः पाठः सन्ततिप्रबोधनम्

Class XI (शाश्वती) सप्तमः पाठः सन्ततिप्रबोधनम्
Class XI (शाश्वती) सप्तमः पाठः सन्ततिप्रबोधनम्
सप्तमः पाठः सन्ततिप्रबोधनम् PDF. Book Download करे 1. संस्कृतेन उत्तरं दीयताम् (क) भारतानां माता कं विलोक्य भृशं क्रन्दति ? उत्तर: भारतानां माता सान्द्रं तमिस्रा आवृतम् आर्तम् अन्धम् आर्यखण्डं भारतं विलोक्य भृशं क्रन्दति । (ख) रजन्यां गूढा माता कै: विनष्टा ? उत्तर: रजन्यां गूढा माता अरिभिः विनष्टा। (ग) के उत्तिष्ठन्तु ? उत्तर: सुप्तसिंहा: उत्तिष्ठन्तु। (घ) पुत्रक! केषां भारतानां माता अस्मि ? उत्तर: पुत्रक! सनातनानां भारतानां माता अस्मि । (ङ) क: भारतपुत्रान् नाशयितुं शक्तः ? उत्तर: विपक्षः भारतपुत्रान् नाशयितुं न शक्तः । (च) ते (शूरा:) केन विशुद्धवीर्याः आसन् ? उत्तर: ते (शूराः) ! ब्रह्मचर्येण विशुद्ध वीर्याः आसन्। (छ) त्वं परस्य शौरे: किम् असि ? उत्तर: त्वं परस्य शौरे: तेजोऽसि। (ज) कविना कुत्रत्याः कुत्रत्याः शूराः आहूयन्ते? उत्तर: कविना अवन्त्यः, मगधाः, बङ्गाः, अङ्गाः, कलिङ्गाः, कुरुः, सिन्धवः, दाक्षिणात्याः, आन्ध्रचोलाः पञ्जाब च शूराः आह्वयन्ते। (झ) मदीया यवना: कम् अर्चयन्ति ? उत्तर: मदीया: यवना: एकमूर्तिम् अर्चयन्ति। (ञ) सर्वान् तनयान् का आह्ह्वयति ? उत्तर: सर्वान् तनयान् माता आह्वयति। 2. हिन्दीभाषया आशय…