Class XI (शाश्वती) सप्तमः पाठः सन्ततिप्रबोधनम्
सप्तमः
पाठः सन्ततिप्रबोधनम् PDF. Book Download करे 1. संस्कृतेन उत्तरं दीयताम् (क) भारतानां माता कं विलोक्य भृशं क्रन्दति
? उत्तर: भारतानां माता सान्द्रं तमिस्रा आवृतम् आर्तम् अन्धम्
आर्यखण्डं भारतं विलोक्य भृशं क्रन्दति । (ख) रजन्यां गूढा माता कै: विनष्टा ? उत्तर: रजन्यां गूढा माता अरिभिः विनष्टा। (ग) के उत्तिष्ठन्तु ? उत्तर: सुप्तसिंहा: उत्तिष्ठन्तु। (घ) पुत्रक! केषां भारतानां माता अस्मि ? उत्तर: पुत्रक! सनातनानां भारतानां माता अस्मि । (ङ) क: भारतपुत्रान् नाशयितुं शक्तः ? उत्तर: विपक्षः भारतपुत्रान् नाशयितुं न शक्तः । (च) ते (शूरा:) केन विशुद्धवीर्याः आसन् ? उत्तर: ते (शूराः) ! ब्रह्मचर्येण विशुद्ध वीर्याः आसन्। (छ) त्वं परस्य शौरे: किम् असि ? उत्तर: त्वं परस्य शौरे: तेजोऽसि। (ज) कविना कुत्रत्याः कुत्रत्याः शूराः आहूयन्ते? उत्तर: कविना अवन्त्यः, मगधाः, बङ्गाः, अङ्गाः, कलिङ्गाः,
कुरुः, सिन्धवः, दाक्षिणात्याः, आन्ध्रचोलाः पञ्जाब च शूराः आह्वयन्ते। (झ) मदीया यवना: कम् अर्चयन्ति ? उत्तर: मदीया: यवना: एकमूर्तिम् अर्चयन्ति। (ञ) सर्वान् तनयान् का आह्ह्वयति ? उत्तर: सर्वान् तनयान् माता आह्वयति।
2. हिन्दीभाषया आशय…