Class 11th Sanskrit (संस्कृतम्) Jac Model Set-1 2022-23
झारखण्ड
शैक्षिक अनुसन्धान एवं प्रशिक्षण परिषद्, राँची, झारखण्ड वार्षिक
परीक्षा 2022-23 आदर्शप्रश्नपत्रम्
(बहुविकल्पीयाः प्रश्नाः ) कक्षा-11 विषयः - संस्कृतम् समय - 1 घंटा पूर्णांकाः - 40
सामान्यनिर्देशाः
- •
अस्मिन् प्रश्नपत्रे चत्वारिंशत् ( 40 ) प्रश्नाः । (इस
प्रश्न-पत्र में 40 प्रश्न हैं ।) •
सर्वे प्रश्नाः अनिवार्या: । (सभी प्रश्न अनिवार्य हैं। ) •
प्रत्येकप्रश्नार्थं एकोऽको निर्धारितः । (प्रत्येक प्रश्न के लिए एक अंक निर्धारित
है।) •
प्रत्येकप्रश्नस्य चत्वारो विकल्पाः । उचितविकल्पं चिनुत । (प्रत्येक प्रश्न के चार
विकल्प दिए गए हैं। उचित विकल्प का चयन करें।) •
अनुचितोत्तरार्थं कोऽपि नकारात्मकाको नास्ति । (गलत उत्तर के लिए
कोई नकारात्मक अंक नहीं है।)
खण्ड-क अपठितावबोधनम् अधोलिखितं गद्यांशं पठित्वा विकल्पेभ्यः उचितमुत्तरं चिनुत- छात्रावस्थायां
तु अध्ययनस्य अनिवार्यता भवति, अन्यथा अध्ययनेन विना विद्यार्थी सत्यार्थेषु
विद्यां ग्रहीतुं न पारयति । अध्ययनस्य स्थानं मानवजीवने तावदेव महत्वपूर्णम्
अस्ति, यावत् कस्याश्चित् नद्याः पारे गन्तुं कस्याश्चित् तरण्याः भवति । यथा
उच्छलन्त्याः तटिन्याः पारे गन्तुम्…