Class 12th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 19.10.23

Class 12th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 19.10.23
Class 12th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 19.10.23
झारखण्ड शैक्षिक अनुसन्धान एवं प्रशिक्षण परिषद्, राँची । PROJECT RAIL (REGULAR ASSESSMENT FOR IMPROVED LEARNING) 19.10.2023 विषयः - संस्कृतम् कक्षा - 12 समयः 90 निमेषा: पूर्णांक: - 40 सामान्यनिर्देशाः • अस्मिन् प्रश्नपत्रे 16 प्रश्नाः सन्ति। • सर्वे प्रश्नाः अनिवार्याः सन्ति। • प्रश्नसंख्या 1 तः 10 पर्यन्तं बहुविकल्पीयाः प्रश्नाः सन्ति। प्रत्येकस्य प्रश्नस्य कृते 2 अंकाः निर्धारिताः सन्ति। • प्रश्नसंख्या 11 तः 12 पर्यन्तं अति लघूत्तरीयाः प्रश्नाः सन्ति। प्रत्येकस्य प्रश्नस्य कृते 2 अंकाः निर्धारिताः सन्ति। • प्रश्नसंख्या 13 तः 14 पर्यन्तं लघूत्तरीयाः प्रश्नाः सन्ति । प्रत्येकस्य प्रश्नस्य कृते 3 अंकाः निर्धारिताः सन्ति । • प्रश्नसंख्या 15 तः 16 पर्यन्तं दीर्घोत्तरीयाः प्रश्नाः सन्ति । प्रत्येकस्य प्रश्नस्य कृते 5 अंकाः निर्धारिताः सन्ति । अधोलिखितानां प्रश्नानां कृते उचितविकल्पं चिनुत- 1. जनकादयः केन सिद्धिम् आस्थिताः ? क. अकर्मणा ख. धनेन ग. कर्मणा घ. पराक्रमेण 2. अकर्मणः किं ज्यायः ? क. कर्म ख. विकर्म ग. अधर्मः घ. कुकर्म 3. लक्ष्मीमदः कीदृशः भवति? क. उपशमः