Class 12th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 19.10.23
झारखण्ड
शैक्षिक अनुसन्धान एवं प्रशिक्षण परिषद्, राँची । PROJECT
RAIL (REGULAR
ASSESSMENT FOR IMPROVED LEARNING) 19.10.2023 विषयः
- संस्कृतम् कक्षा
- 12 समयः
90 निमेषा: पूर्णांक:
- 40
सामान्यनिर्देशाः •
अस्मिन् प्रश्नपत्रे 16 प्रश्नाः सन्ति। •
सर्वे प्रश्नाः अनिवार्याः सन्ति। •
प्रश्नसंख्या 1 तः 10 पर्यन्तं बहुविकल्पीयाः प्रश्नाः सन्ति।
प्रत्येकस्य प्रश्नस्य कृते 2 अंकाः निर्धारिताः सन्ति। •
प्रश्नसंख्या 11 तः 12 पर्यन्तं अति लघूत्तरीयाः प्रश्नाः सन्ति।
प्रत्येकस्य प्रश्नस्य कृते 2 अंकाः निर्धारिताः सन्ति। •
प्रश्नसंख्या 13 तः 14 पर्यन्तं लघूत्तरीयाः प्रश्नाः सन्ति ।
प्रत्येकस्य प्रश्नस्य कृते 3 अंकाः निर्धारिताः सन्ति । •
प्रश्नसंख्या 15 तः 16 पर्यन्तं दीर्घोत्तरीयाः प्रश्नाः सन्ति ।
प्रत्येकस्य प्रश्नस्य कृते 5 अंकाः निर्धारिताः सन्ति ।
अधोलिखितानां
प्रश्नानां कृते उचितविकल्पं चिनुत- 1. जनकादयः केन सिद्धिम् आस्थिताः ? क.
अकर्मणा ख.
धनेन ग. कर्मणा घ.
पराक्रमेण 2. अकर्मणः किं ज्यायः ? क. कर्म ख.
विकर्म ग.
अधर्मः घ.
कुकर्म 3. लक्ष्मीमदः कीदृशः भवति? क.
उपशमः