Class 12th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 29.06.2024
झारखण्ड शैक्षिक अनुसंधान एवं
प्रशिक्षण परिषद्, राँची PROJECT RAIL (REGULAR ASSESSMENT FOR IMPROVED
LEARNING) GENERAL SCHOOL 29.06.2024 विषय
– संस्कृत कक्षा
12 पूर्णांक - 40 समय
- 90 निमिषाः
सामान्य
निर्देशा :- 1.
अस्मिन् प्रश्न पत्रे 10 बहुविकल्पीयाः प्रश्नाः सन्ति। 2
वस्तुनिष्ठ प्रश्ने एकतः दशपर्यन्तं (1-10) चत्वारः विकल्पाः सन्ति, उचितं विकल्प चित्वा
(क, ख, ग, घ) उत्तर पुस्तिकायां लिखत । 3.
प्रश्न संख्या 1-10 अंकद्वयम् (10X2) अंकाः निर्धारितः अस्ति। 4.
अतिलघु-उतरीयः प्रश्नाः 11-12 (2X2) अंकः निर्धारितः अस्ति । 5
लघु-उत्तरीय प्रश्ना 13-14 (3X2) अंकाः निर्धारितः अस्ति। 6.
प्रश्न संख्या 15 एवं 16 (5X2) अंकाः निर्धारिताः सन्ति। 7.
सर्वे प्रश्नाः अनिवार्या सन्ति।
खण्ड
क 2X10 = 20 1. सर्व जगत् केन आवास्यम् ? (क) ईशा (ख)
मनसा (ग)
वाचा (घ)
कर्मणा 2. त्यक्तेन इत्यत्र का विभक्तिः? (क)
द्वितीया (ख) तृतीया (ग)
चतुर्थी (घ)
पंचमी 3. कति वेदाः सन्ति? (क) चत्वारः (ख)
पंच (ग)
षट् (घ)
अष्ट 4. पदार्थभोगः कथं करणीयः (क)
शोक भावेन