Class 11th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 06.09.2024
झारखण्ड शैक्षिक अनुसंधान एवं प्रशिक्षण परिषद् राँची
झारखण्ड PROJECT RAIL (REGULAR ASSESSMENT FOR IMPROVED LEARNING) GENERAL SCHOOL (06.09.2024) विषय: संस्कृतम् समय 90 निमेषा कक्षा- 11 पूर्णाकाः 40
सामान्य निर्देश :- 1. अस्मिन प्रश्नपत्रे 16 प्रश्नाः सन्ति। 2. सर्वे प्रश्ना अनिवार्याः सन्ति। 3. प्रश्नसंख्या 1 (एकत) 10 पर्यन्तं बहुविकल्पीयाः
प्रश्नाः सन्ति। 4. प्रश्नसंख्या 1 (एकतः) 10 पर्यन्त अंकद्वयं-2 5. प्रश्नसंख्या 11 (एकादशतः) - 12 (द्वादशपर्यन्त)
अंकद्वयं-2 6. प्रश्नसंख्या 13 (त्रयोदशतः) - 14
(चतुर्दशपर्यन्तं) अंकत्रयं - 3 7. प्रश्नसंख्या 15 (पंचदशतः) - 16 (षोडशपर्यन्त)
पंचअंकाः - 5 निर्धारिताः। 8. अनुचित उत्तरात् कोऽपि ऋणात्मकं अंक नास्ति।
खण्ड (क) 2x10=20