Class 12th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 19.09.24
झारखण्ड
शैक्षिक अनुसंधान एवं प्रशिक्षण परिषद्, राँची PROJECT
RAIL (REGULAR
ASSESSMENT FOR IMPROVED LEARNING) GENERAL SCHOOL 19.09.2024 विषय
– संस्कृत कक्षा
12 पूर्णांक - 40 समय
- 90 निमिषाः
सामान्यनिर्देशा
:- 1.
अस्मिन प्रश्नाः 10 बहुविकल्पीयाः प्रश्ना सन्ति। 2.
वस्तुनिष्ठप्रश्ने एकतः दश पर्यन्तम् (1-10) चत्वारः विकल्पाः सन्ति उचितं विकल्पं
चित्वा (क, ख, ग, घ) उत्तरपुस्तिकायां लिखत । 3.
प्रश्न- संख्या 1-10 अंकद्वयम् (10X2=20) अंकाः निर्धारिताः सन्ति। 4.
अतिलघु-उत्तरीयाः प्रश्नाः 11-12 (2 X 2=4) अंकौ निर्धारितौ स्तः। 5.
लघु-उत्तरीय प्रश्नाः 13-14 (3 X 2=6) अंकाः निर्धारिताः सन्ति। 6.
प्रश्न संख्या 15 एवं 16 (5 X 2=10) अंकाः निर्धारिताः सन्ति। 7.
सर्वे प्रश्नाः अनिवार्याः सन्ति। खण्ड-
'क' (2x10=20) 1. विक्रमस्यौदार्यम् इति पाठः कस्मात् ग्रन्थात् संकलितः ? (क) सिंहासनद्वाशिंशिका (ख)
जातकमाला (ग)
रामायणतः (घ)
शिवराजविजयम् 2. पुत्तलिकाः कति सन्ति ? (क)
विंशति (ख)
स्पतदश (ग) द्वात्रिंशत (घ)
पञ्चविंशति 3. तनैव' इति पदस्य सन्धिविच्छेदं चिनुत (क) तेन+एव (ख)
तना+एय (ग)
तेन+इव (घ)
तनि+एवं 4. "उपार्जितानां वि…