Class 12th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 19.09.24

Class 12th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 19.09.24
Class 12th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 19.09.24
झारखण्ड शैक्षिक अनुसंधान एवं प्रशिक्षण परिषद्, राँची PROJECT RAIL (REGULAR ASSESSMENT FOR IMPROVED LEARNING) GENERAL SCHOOL 19.09.2024 विषय – संस्कृत कक्षा 12 पूर्णांक - 40 समय - 90 निमिषाः सामान्यनिर्देशा :- 1. अस्मिन प्रश्नाः 10 बहुविकल्पीयाः प्रश्ना सन्ति। 2. वस्तुनिष्ठप्रश्ने एकतः दश पर्यन्तम् (1-10) चत्वारः विकल्पाः सन्ति उचितं विकल्पं चित्वा (क, ख, ग, घ) उत्तरपुस्तिकायां लिखत । 3. प्रश्न- संख्या 1-10 अंकद्वयम् (10X2=20) अंकाः निर्धारिताः सन्ति। 4. अतिलघु-उत्तरीयाः प्रश्नाः 11-12 (2 X 2=4) अंकौ निर्धारितौ स्तः। 5. लघु-उत्तरीय प्रश्नाः 13-14 (3 X 2=6) अंकाः निर्धारिताः सन्ति। 6. प्रश्न संख्या 15 एवं 16 (5 X 2=10) अंकाः निर्धारिताः सन्ति। 7. सर्वे प्रश्नाः अनिवार्याः सन्ति। खण्ड- 'क' (2x10=20) 1. विक्रमस्यौदार्यम् इति पाठः कस्मात् ग्रन्थात् संकलितः ? (क) सिंहासनद्वाशिंशिका (ख) जातकमाला (ग) रामायणतः (घ) शिवराजविजयम् 2. पुत्तलिकाः कति सन्ति ? (क) विंशति (ख) स्पतदश (ग) द्वात्रिंशत (घ) पञ्चविंशति 3. तनैव' इति पदस्य सन्धिविच्छेदं चिनुत (क) तेन+एव (ख) तना+एय (ग) तेन+इव (घ) तनि+एवं 4. "उपार्जितानां वि…