Class 12th Sanskrit PROJECT RAIL (JCERT) GENERAL SCHOOL Weekly Test Answer Key

Class 12th Sanskrit PROJECT RAIL (JCERT) GENERAL SCHOOL Weekly Test Answer Key
Class 12th Sanskrit PROJECT RAIL (JCERT) GENERAL SCHOOL Weekly Test Answer Key
झारखण्ड शैक्षिक अनुसंधान एवं प्रशिक्षण परिषद्, राँची  PROJECT RAIL (CM SOE SCHOOL & MODEL SCHOOL) (06.05.2025) विषय- संस्कृत कक्षा-12 समय- 60 निमेषाः पूर्णांका: -20 सामान्य निर्देश - 1. अस्मिन् प्रश्नपत्रे 12 प्रश्नाः सन्ति । 2. सर्वे प्रश्नाः अनिवार्याः सन्ति । 3. प्रश्नसंख्या 1 तः 6 पर्यंतं बहुविकल्पीयाःप्रश्नाः सन्ति । प्रत्येकस्य प्रश्नस्य कृते 1 अंकः निर्धारितः अस्ति । 4. प्रश्नसंख्या 7 तः 10 पर्यंतं अति लघूत्तरीया प्रश्नाः सन्ति । प्रत्येकस्य प्रश्नस्य कृते 2 अंकाः निर्धारिताः सन्ति । 5. प्रश्नसंख्या 11 तः 12 पर्यंतं लघूत्तरीया प्रश्नाः सन्ति । प्रत्येकस्य प्रश्नस्य कृते 3 अंकाः निर्धारिताः सन्ति । खण्ड-'क' (1X6=6) (1) 'विद्ययाऽमृतमश्रुते' पाठः कस्मात् ग्रन्थात् संकलितः ? (क) माण्डूक्योपनिषदः (ख) ईशावास्योपनिषदः (ग) तैत्तरियोपनिषदः (घ) छान्दोग्योपनिषदः (2) मनसोऽपि वेगवान् कः? (क) नेत्रम् (ख) जनः (ग) आत्मतत्वः (घ) वायुः