Class 12th Sanskrit PROJECT RAIL (JCERT) GENERAL SCHOOL Weekly Test Answer Key
झारखण्ड
शैक्षिक अनुसंधान एवं प्रशिक्षण परिषद्, राँची PROJECT
RAIL (CM
SOE SCHOOL & MODEL SCHOOL) (06.05.2025) विषय-
संस्कृत कक्षा-12 समय-
60 निमेषाः पूर्णांका: -20 सामान्य
निर्देश - 1.
अस्मिन् प्रश्नपत्रे 12 प्रश्नाः सन्ति । 2.
सर्वे प्रश्नाः अनिवार्याः सन्ति । 3.
प्रश्नसंख्या 1 तः 6 पर्यंतं बहुविकल्पीयाःप्रश्नाः सन्ति । प्रत्येकस्य प्रश्नस्य
कृते 1 अंकः निर्धारितः अस्ति । 4.
प्रश्नसंख्या 7 तः 10 पर्यंतं अति लघूत्तरीया प्रश्नाः सन्ति । प्रत्येकस्य प्रश्नस्य
कृते 2 अंकाः निर्धारिताः सन्ति । 5.
प्रश्नसंख्या 11 तः 12 पर्यंतं लघूत्तरीया प्रश्नाः सन्ति । प्रत्येकस्य प्रश्नस्य
कृते 3 अंकाः निर्धारिताः सन्ति ।
खण्ड-'क'
(1X6=6) (1) 'विद्ययाऽमृतमश्रुते' पाठः कस्मात् ग्रन्थात् संकलितः ? (क)
माण्डूक्योपनिषदः (ख) ईशावास्योपनिषदः (ग)
तैत्तरियोपनिषदः (घ)
छान्दोग्योपनिषदः (2) मनसोऽपि वेगवान् कः? (क)
नेत्रम् (ख)
जनः (ग) आत्मतत्वः (घ)
वायुः