त्रयोदशः पाठः योग्यस्य वैशिष्ट्यम (Class XII Sanskrit Chapter 13)
त्रयोदशः
पाठः योग्यस्य वैशिष्ट्यम ( 1 ) अधोलिखितप्रश्नानां उत्तराणि संस्कृतेन लिखत । ( क) योगः कः कथ्यते ? उत्तर
- चित्तवृत्तिनां निरोधः योगः कथ्यते । (ख) मातुः मुखाद् योगशिक्षायाः विषये का श्रुतवती ? उत्तर
- मातुः मुखाद् योगशिक्षाया: विषये सागरिका: श्रुतवती । (ग) छात्राः कस्मिन् विषये ज्ञातुम् उत्सकाः सन्ति । उत्तर
- छात्रा: योग्यस्य उपयोगिता: विषये ज्ञातुम उत्सकाः सन्ति । ( घ ) प्रमाणानि कानि ? उत्तर
- प्रत्यक्षानुमानागमाः प्रभामानि सन्ति । (ङ) स्मृतिः का कथ्यते ? उत्तर
- अनुभूतविषयासम्रमोषः स्मृतिः कथ्यते । (च) निद्रा का भवति ? उत्तर
- अभावप्रत्ययालम्बनावृतिः निद्रा भवति । (छ ) योगाङ्गानि कानि ? उत्तर
- यमः , नियमः , आसनम् ,प्रणायामः , प्रत्याहारः , धारणा, ध्यानम्, समाधिः, अष्टं,
योगङ्गानि । या -' यमनियमासनप्राणायामप्रत्याहार - धारणा - ध्यानसमाधयोऽष्टावङ्गानि
'। (ज) अहिंसा का कथ्यते ? उत्तर
- वैरत्याग: अहिंसा कथ्यते । (झ) अपरिग्रहः कः भवति ? उत्तर
- जन्मकथन्तासम्बोधः अपरिग्रहः कथयति । ( ञ) के नियमाः ? उत्तर
- शौचम् , सन्तोष:, तपः, स्वाध्यायः, ईश्वरप्रणिधानम् , नियमः । ( 2 ) वाक्यांशानम् आशयं स्…