त्रयोदशः पाठः योग्यस्य वैशिष्ट्‌यम (Class XII Sanskrit Chapter 13)

त्रयोदशः पाठः योग्यस्य वैशिष्ट्‌यम (Class XII Sanskrit Chapter 13)
त्रयोदशः पाठः योग्यस्य वैशिष्ट्‌यम (Class XII Sanskrit Chapter 13)
त्रयोदशः पाठः योग्यस्य वैशिष्ट्‌यम ( 1 ) अधोलिखितप्रश्नानां उत्तराणि संस्कृतेन लिखत । ( क) योगः कः कथ्यते ? उत्तर - चित्तवृत्तिनां निरोधः योगः कथ्यते । (ख) मातुः मुखाद् योगशिक्षायाः विषये का श्रुतवती ? उत्तर - मातुः मुखाद् योगशिक्षाया: विषये सागरिका: श्रुतवती । (ग) छात्राः कस्मिन् विषये ज्ञातुम् उत्सकाः सन्ति । उत्तर - छात्रा: योग्यस्य उपयोगिता: विषये ज्ञातुम उत्सकाः सन्ति । ( घ ) प्रमाणानि कानि ? उत्तर - प्रत्यक्षानुमानागमाः प्रभामानि सन्ति । (ङ) स्मृतिः का कथ्यते ? उत्तर - अनुभूतविषयासम्रमोषः स्मृतिः कथ्यते । (च) निद्रा का भवति ? उत्तर - अभावप्रत्ययालम्बनावृतिः निद्रा भवति । (छ ) योगाङ्गानि कानि ? उत्तर - यमः , नियमः , आसनम् ,प्रणायामः , प्रत्याहारः , धारणा, ध्यानम्, समाधिः, अष्टं, योगङ्गानि ।  या -' यमनियमासनप्राणायामप्रत्याहार - धारणा - ध्यानसमाधयोऽष्टावङ्गानि '। (ज) अहिंसा का कथ्यते ? उत्तर - वैरत्याग: अहिंसा कथ्यते । (झ) अपरिग्रहः कः भवति ? उत्तर - जन्मकथन्तासम्बोधः अपरिग्रहः कथयति । ( ञ) के नियमाः ? उत्तर - शौचम् , सन्तोष:, तपः, स्वाध्यायः, ईश्वरप्रणिधानम् , नियमः । ( 2 ) वाक्यांशानम् आशयं स्…