षष्ठःपाठः सूक्ति सुधा(Class-12 Chapter-6, Sanskrit)
षष्ठःपाठः सूक्ति सुधा ( 1 ) संस्कृतभाषाया प्रश्नोत्तराणि लिखत । ( क ) सर्वत्र कीदृशं नीरम् अस्ति ? उत्तर
- सर्वत्र नीरजराजितम् नीरम् अस्ति । ( ख ) मरालस्य मानसं कं विना न रमते ? उत्तर
- मरालस्य मानसं मानसं ( मानसरोवर ) विना न रमते । ( ग ) विद्वान् कम् अपेक्षते ? उत्तर
- विद्वान् दैष्टिकतां अपेक्षते । ( घ ) सत्कवि: कौ द्वौ अपेक्षते ? उत्तर
- सत्कविः शब्दार्थो द्वौ अपेक्षते । (ङ) यः यस्य प्रियः सः तस्य कृते किं भवति ? उत्तर
- यः यस्य प्रियः सः तस्य कृते जना: भवति । ( च ) सहसा किम् न विदधीत् ? उत्तर
- सहसा क्रियाम् न विदधीत् । ( छ ) विधात्रा किं विनिर्मितम् ? उत्तर
- विधात्रा धादनमज्ञताया: विनिर्मितम् । ( ज ) अपण्डितानां विभूषणं किम् ? उत्तर
- अपण्डितानां विभूषणं मौनम् । ( झ) महात्मानां प्रकृतिसिद्धं किं भवति ? उत्तर
- विपत्तिधैर्यम् , अभअभ्युदये क्षमा, सदसि वाक्पटुता, युद्धिविक्रम:, यशसि
अभिरुचि, व्यर्सनम् श्रुतो इदं महात्मानाम् प्रकृतिसिद्धम् भवति। Economics+ app Google News Class IX & X Class 11th &12th Economics Google Sites Telegram NEWS Teacher's ( ञ) पायात् कः निवारयति ? उत्तर
- पायात् सन्मित्रलक्ष…