Balkautukam बालकौतुकम् Class XII (Sanskrit)
तृतीय :
पाठ : बालकौतुकम् अभ्यासः (1) संस्कृतेन उत्तरं दीयताम् (क) उत्तररामचरितम् इति नाटकस्य रचचिता कः ? उत्तर
- उत्तररामचरितम् इति नाटकस्य रचयिता भवभूतिः । (ख) नेपथ्ये कोलाहलं श्रुत्वा जनकः किं कथयति ? उत्तर
- नेपथ्ये कोलाहलं श्रुत्वा जनकः कथयति - शिष्टानध्याय : इति क्रीडतां बहूनां कोलाहलः । (ग) लवः रामभद्रं कथमनुसरति ? उत्तर
- लवः रामभद्रं देहबन्धनेन स्वरेन च अनुसरति । ( घ) बटवः अश्वं कथं वर्णयन्ति ? उत्तर
- बहवः अश्वं भूतविशेषं वर्णयन्ति । (ङ) लवः कथं जानाति यत् अयम् अश्वमेधिक : अश्वः ? उत्तर - लवः अश्वमेध - काम्डेन
जानाति यत् अयम् अश्वमेधिक : अश्वः! ( च) राजपुरुषस्य तीक्ष्णतरा आयुधश्रेणयः किं न सहन्ते ? उत्तर
- राजपुरुषस्य तीक्ष्णतरा आयुधश्रेणयः दृप्तां वाचं न सहन्ते । (2) रेखाङ्कितपदानि आधृत्य प्रश्ननिमाणं कुरत - ( क) अश्वमेध इति नाम क्षत्रियाणाम् महान उत्कर्षनिकष : I उत्तर
- केषां ( ख) हे बटवः! लोष्ठै : अभिधन्तः उपनयत् एनम् अश्वम् । उत्तर
- कैः ( ग) रामभद्रस्य एषः दारकः अस्माकं लोचने शीतलयति । उत्तर
- किम् (घ) उत्पथै : मम् मनः परिप्लवं धावति । उत्तर
- कस्य । ( ङ) अतिजवेन दुरमतिक्रात : स चपलः दृश्यते । उत्त…