Sanskrit Model Question Solution Set-3 Term-2 (2021-22)

Sanskrit Model Question Solution Set-3 Term-2 (2021-22)

झारखंड शैक्षिक अनुसंधान एवं प्रशिक्षण परिषद्, राँची (झारखंड)

Jharkhand Council of Educational Research and Training, Ranchi

(Jharkhand)

द्वितीय सावधिक परीक्षा - 2021-2022

Second Terminal Examination - 2021-2022

मॉडल प्रश्नपत्र

Model Question Paper

सेट-3 (Set-3)

वर्ग- 12

(Class-12)

विषय- संस्कृत

(Sub- Sanskrit)

पूर्णांक-40

(F.M-40)

समय-1:30 घंटे

(Time-1:30 hours)

सामान्य निर्देश-
> यथासंभव परीक्षार्थी अपने शब्दों में उत्तर दें।
> कुल प्रश्नों की संख्या 19 है।
> प्रश्न 1 से 7 तक अतिलघूतरीय प्रश्न हैं। इनमें से किन्हीं पाँच प्रश्नों के उत्तर अधिकतम एक वाक्य में दें। प्रत्येक प्रश्न का मान 2 अंक निर्धारित है।
> प्रश्न 8 से 14 तक लघूतरीयप्रश्न हैं। इनमें से किन्हीं पाँच प्रश्नों उत्तर दें। प्रत्येक प्रश्न का मान 3 अंक निर्धारित है।
> प्रश्न 15 से 19 तक दीर्घ उत्तरीय प्रश्न हैं। इनमें से किन्हीं तीन प्रश्नों के उत्तर दें। प्रत्येक प्रश्नों का मान 5 अंक निर्धारित है।

खण्डः (क)

केषाञ्चित् पञ्चानां प्रश्नानाम् उत्तराणि लिखन्तु 2 x 5 = 10
1. पृथिव्या: कति भेदा:?
उत्तर : - पृथिव्याः सप्तः भेदाः ।

2. 'अर्श' इति पदं कस्मै प्रयुक्तम् ?
उत्तर : - अर्श इति पदम् आकाशाय प्रयुक्तम् ।

3. श्रीनायारस्य पार्श्वे पत्रं कया प्रेषितम् ?
उत्तर : - श्रीनायारस्य पार्श्वे पत्रं सुश्री मेरी महोदया प्रेषितम् ।

4. उद्भिज्जपरिषद: सभापति: कः आसीत् ?
उत्तर : - उद्भिज्जपरिषदः सभापतिः अश्वत्थदेव आसीत् ।

5. पशुहत्या केषाम् आक्रीडनम् ?
उत्तर : - पशुहत्या मनुष्याणाम् आक्रीडनम् ।

6. योगस्य कति अङ्गानि?
उत्तर : - यमः, नियमः, आसनम्, प्राणायामः, प्रत्याहारः, धारणाः, ध्यानम्, समाधिः, योगस्य अष्टं योगङ्गानि ।

7. योगसूत्रस्य रचनाकारः कः ?
उत्तर : - योगसूत्रस्य रचनाकारः महर्षि: पतञ्जलि: ।

खण्ड: (ख)

केषाञ्चित् पञ्चानां प्रश्नानाम् उत्तराणि लिखन्तु- 3 x 5 = 15

8. सन्धिं कुर्वन्तु-
क. निः + उत्साहम् = निरुत्साहम्
ख. कत् + जलम् = कज्जलम्
ग. पुनः + आगतः = पुनरागत:

9. सन्धि-विच्छेदं कुर्वन्तु-
क. समुद्रोऽपि = समुद्र: + अपि
ख. निर्गतः = नि: + गतः
ग. मानवा इव = मानवा: + इव

10. समस्तपदं लिखन्तु-
क. सप्तानां सागराणां समाहारः = सप्तसागरम्
ख. कृष्णश्च अर्जुनश्च = कृष्णार्जुनौ
ग. पञ्चानां पल्लवानां समाहारः = पञ्चपल्लवम्

11. विग्रहपदं लिखन्तु-
क. त्रिलोकी = त्रयाणां लोकानां समाहारः
ख. रामलक्ष्मणौ = रामश्च लक्ष्मणश्च
ग. सप्ताहः = सप्तानां आह्मनां समाहारः

12. कोष्ठकात् उचितपदं चित्वा रिक्तस्थानानि पूरयन्तु ।
क. रामः … सीताया…सह गच्छति  | (सीता, सीतया, सीतेन)
ख. ...हिमालयात्…निर्गच्छति | (हिमालयात्, हिमालयस्य, हिमालयं)
ग. श्री … गणेशाय…नमः। (गणेशाय, गणेशं, गणेशात्)

13. प्रकृति-प्रत्ययौ संयोज्य/विभज्य लिखन्तु-
क. पठ् + क्त्वा = पठित्वा
ख. आ + दा + ल्यप् = आदाय
ग. गन्तुम् = गम् + तुमुन्

14. उचितक्रियापदै: रिक्तस्थानानि पूरयन्तु-
क. अहं विद्यालयं … गच्छामि… | (गच्छति / गच्छामि)
ख. वृक्षात् पत्राणि … पतन्ति...| (पतति / पतन्ति)
ग. त्वं कुत्र … पठसि…? (पठसि / पठति)

खण्ड-ग

केषां त्रयाणां प्रश्नानाम् उत्तराणि लिखन्तु- 5 x 3 = 15

15. अवकाशार्थं प्रधानाचार्यं प्रति आवेदनपत्रं लिखन्तु ?
उत्तर : - सेवायाम्
       श्रीमान् प्राचार्यमहोदय:
       +2 उच्च विद्यालय गोपीकान्दरम्
       विषय : - अवकाशाय प्रार्थना पत्रम् ।
       महोदयः,
         सविनयं निवेदयामि यत् ,अहं भवतां विद्यालये द्वादशकक्षायां पठामि । गत दिवसात् अह तीव्र ज्वरेण पीड़ित: अस्मि । अस्मात् कारणात् विद्यालयं आगन्तुम् असमर्थः अस्मि । अत: दिनद्वयस्य 2 / 3 / 2022 दिनांकत: 3 / 3 / 2022 यावत् अवकाशं स्वीकृत्य भवन्तः माम् अनुग्रहीष्यति ।

 दिनांक - 1 / 3 / 2022 
                              भवतः आज्ञाकारी शिष्यः 
                               नाम : -
                               कक्षा -
                               अनुक्रमांक -

16. अधोलिखितविधासु कामपि एकम् अवचित्य तस्याः वैशिष्टयं लिखन्तु ।
उत्तर :     नाटकं
नाटकस्य इतिवृत्तं इतिहासपुराण प्रसिद्धं स्थात् । नाटकानाम् आरम्भः मंगलाचरणेन नान्द्या वा भवति । मुखादिपञ्च संधियुक्तं भवति । नातकं रुपकस्य दशभेदेषु विशिष्टं भवति । संस्कृतनाटकानि प्रायः सुखान्तानि भवन्ति । नाटकानां प्रधानरसः श्रृंगार: वीरः वा भवति । नाटके अनुकरणतत्वं प्रधानः भवति । साहित्यस्य सर्वाषु विधानु नाटकं एव विधा अस्ति । भारतीय दृष्टया नाटके त्रिणि तत्वानि मन्यते वस्तु , नेता, रसञ्च । नाटकस्य कथां वस्तुं कथ्यते । संस्कृत नाटकेषु न्यूनतमाः पञ्च, अधिकाधिका: च दश अंका भवन्ति ' विदूषकस्य कल्पना संस्कृतनाटकानां मौलिक विशेषता अस्ति । अयं पात्रः हास्योत्पादकं पात्र भवति । नाटकानां समाप्तिः भरतवाक्येन भवति / यत्र प्रधानपात्रं देशस्य समाजस्य च उन्नते: कामनां करोति । 
क. गद्यं     ख. नाटकं     ग. चम्पूकाव्यम्

17. प्रदत्तशब्दानां सहायतया अधोदत्तस्य चित्रस्य वर्णनं पञ्चवाक्येषु कुर्वन्तु।
(श्यामपटम्, गणितस्य अध्यापिका, सावधानम् , बालकाः, लिखितम्, प्रश्नाः, घटिकायन्त्रानुसारम्, समयः, अष्टवादनम्, पुष्पपात्रम्, सम्वर्धयति, शोभाम्)

1 . इदं चित्रं कक्षाया: अस्ति।
2 . अस्मिन् चित्रे शिक्षिका अस्ति ।
3 . अस्मिन् चित्रे स्यामपट्ट: अस्ति।
4 . अस्मिन् चित्रे घटिका अस्ति ।
5 . अस्मिन चित्रे छात्राः पठन्ति ।

18. मञ्जूषातः उचितवाक्यानि चित्वा संवादं पूरयन्तु |
(मञ्जूषा- विद्याभ्यासार्थम् । देहलीनगरात् | कुत्र पठिष्यसि त्वम् ? बाले ! किं तव नाम ? अहम् अपि तत्रैव पठामि । )
सत्यः - 1. बाले ! किं तव नाम ?
शोभा - अहं शोभा ।
सत्यः - शोभा ? शुभं नाम । सुन्दरं नाम । त्वं कुतः आगच्छसि ?
शोभा -2 देहलीनगरात् ।
सत्यः – कथय , किमर्थं त्वम् अत्र आगता ?
शोभा - वद त्वं किमर्थम् अत्र असि ?
सत्यः -3. विदाभ्यासार्थम्
शोभा - तर्हि अहम् अपि विद्याभ्यासार्थम् अत्र आगता ।
सत्यः -4. कुत्र पठिष्यसि त्वम् ।
शोभा - अहं भवतः विद्यालये पठिष्यामि ।
सत्यः -5. अहम् अपि तत्रैव पठामि ।

19. मञ्जूषातः समुचितपदानि चित्वा कथां पूरयन्तु ।
(मञ्जूषा - मूलशंकरः, भक्तजनाः, अखादन् , मूषका:, दयानन्द सरस्वती, निद्राम् , चकितः, शिवालये, महाशिवरात्रि, शिवलिंगस्य )
1. ……महाशिवरात्रि:………आसीत्। 2. शिवालये………..उत्सवः आयोजितः। 3. भक्तजनाः…शिवलिंगे प्रसादम् अर्पयन्ति स्म । बाल: 4. मूलशंकर:… अपि एतत् सर्वं पश्यति । रात्रौ भक्तजनाः 5. … निद्राम्…. गताः। मूलशंकरः 6. शिवलिङ्गस्य… समीपे उपविशत् । तदन्तरं 7. … मूषकाः………… आगत्य शिवलिंगम् आरुह्य प्रसादम् 8. ..अखादयन्… | एतत् दृष्टवा बालः 9. चकितः………. अभवत् | कालान्तरे अयमेव बालकः 10. दयानन्द सरस्वती…. अभवत् ।

Post a Comment

Hello Friends Please Post Kesi Lagi Jarur Bataye or Share Jurur Kare