Sanskrit Model Question Solution Set-3 Term-2 (2021-22)

Sanskrit Model Question Solution Set-3 Term-2 (2021-22)

झारखंड शैक्षिक अनुसंधान एवं प्रशिक्षण परिषद्, राँची (झारखंड)

Jharkhand Council of Educational Research and Training, Ranchi

(Jharkhand)

द्वितीय सावधिक परीक्षा - 2021-2022

Second Terminal Examination - 2021-2022

मॉडल प्रश्नपत्र

Model Question Paper

सेट-3 (Set-3)

वर्ग- 12

(Class-12)

विषय- संस्कृत

(Sub- Sanskrit)

पूर्णांक-40

(F.M-40)

समय-1:30 घंटे

(Time-1:30 hours)

सामान्य निर्देश-
> यथासंभव परीक्षार्थी अपने शब्दों में उत्तर दें।
> कुल प्रश्नों की संख्या 19 है।
> प्रश्न 1 से 7 तक अतिलघूतरीय प्रश्न हैं। इनमें से किन्हीं पाँच प्रश्नों के उत्तर अधिकतम एक वाक्य में दें। प्रत्येक प्रश्न का मान 2 अंक निर्धारित है।
> प्रश्न 8 से 14 तक लघूतरीयप्रश्न हैं। इनमें से किन्हीं पाँच प्रश्नों उत्तर दें। प्रत्येक प्रश्न का मान 3 अंक निर्धारित है।
> प्रश्न 15 से 19 तक दीर्घ उत्तरीय प्रश्न हैं। इनमें से किन्हीं तीन प्रश्नों के उत्तर दें। प्रत्येक प्रश्नों का मान 5 अंक निर्धारित है।

खण्डः (क)

केषाञ्चित् पञ्चानां प्रश्नानाम् उत्तराणि लिखन्तु 2 x 5 = 10
1. पृथिव्या: कति भेदा:?
उत्तर : - पृथिव्याः सप्तः भेदाः ।

2. 'अर्श' इति पदं कस्मै प्रयुक्तम् ?
उत्तर : - अर्श इति पदम् आकाशाय प्रयुक्तम् ।

3. श्रीनायारस्य पार्श्वे पत्रं कया प्रेषितम् ?
उत्तर : - श्रीनायारस्य पार्श्वे पत्रं सुश्री मेरी महोदया प्रेषितम् ।

4. उद्भिज्जपरिषद: सभापति: कः आसीत् ?
उत्तर : - उद्भिज्जपरिषदः सभापतिः अश्वत्थदेव आसीत् ।

5. पशुहत्या केषाम् आक्रीडनम् ?
उत्तर : - पशुहत्या मनुष्याणाम् आक्रीडनम् ।

6. योगस्य कति अङ्गानि?
उत्तर : - यमः, नियमः, आसनम्, प्राणायामः, प्रत्याहारः, धारणाः, ध्यानम्, समाधिः, योगस्य अष्टं योगङ्गानि ।

7. योगसूत्रस्य रचनाकारः कः ?
उत्तर : - योगसूत्रस्य रचनाकारः महर्षि: पतञ्जलि: ।

खण्ड: (ख)

केषाञ्चित् पञ्चानां प्रश्नानाम् उत्तराणि लिखन्तु- 3 x 5 = 15

8. सन्धिं कुर्वन्तु-
क. निः + उत्साहम् = निरुत्साहम्
ख. कत् + जलम् = कज्जलम्
ग. पुनः + आगतः = पुनरागत:

9. सन्धि-विच्छेदं कुर्वन्तु-
क. समुद्रोऽपि = समुद्र: + अपि
ख. निर्गतः = नि: + गतः
ग. मानवा इव = मानवा: + इव

10. समस्तपदं लिखन्तु-
क. सप्तानां सागराणां समाहारः = सप्तसागरम्
ख. कृष्णश्च अर्जुनश्च = कृष्णार्जुनौ
ग. पञ्चानां पल्लवानां समाहारः = पञ्चपल्लवम्

11. विग्रहपदं लिखन्तु-
क. त्रिलोकी = त्रयाणां लोकानां समाहारः
ख. रामलक्ष्मणौ = रामश्च लक्ष्मणश्च
ग. सप्ताहः = सप्तानां आह्मनां समाहारः

12. कोष्ठकात् उचितपदं चित्वा रिक्तस्थानानि पूरयन्तु ।
क. रामः … सीताया…सह गच्छति  | (सीता, सीतया, सीतेन)
ख. ...हिमालयात्…निर्गच्छति | (हिमालयात्, हिमालयस्य, हिमालयं)
ग. श्री … गणेशाय…नमः। (गणेशाय, गणेशं, गणेशात्)

13. प्रकृति-प्रत्ययौ संयोज्य/विभज्य लिखन्तु-
क. पठ् + क्त्वा = पठित्वा
ख. आ + दा + ल्यप् = आदाय
ग. गन्तुम् = गम् + तुमुन्

14. उचितक्रियापदै: रिक्तस्थानानि पूरयन्तु-
क. अहं विद्यालयं … गच्छामि… | (गच्छति / गच्छामि)
ख. वृक्षात् पत्राणि … पतन्ति...| (पतति / पतन्ति)
ग. त्वं कुत्र … पठसि…? (पठसि / पठति)

खण्ड-ग

केषां त्रयाणां प्रश्नानाम् उत्तराणि लिखन्तु- 5 x 3 = 15

15. अवकाशार्थं प्रधानाचार्यं प्रति आवेदनपत्रं लिखन्तु ?
उत्तर : - सेवायाम्
       श्रीमान् प्राचार्यमहोदय:
       +2 उच्च विद्यालय गोपीकान्दरम्
       विषय : - अवकाशाय प्रार्थना पत्रम् ।
       महोदयः,
         सविनयं निवेदयामि यत् ,अहं भवतां विद्यालये द्वादशकक्षायां पठामि । गत दिवसात् अह तीव्र ज्वरेण पीड़ित: अस्मि । अस्मात् कारणात् विद्यालयं आगन्तुम् असमर्थः अस्मि । अत: दिनद्वयस्य 2 / 3 / 2022 दिनांकत: 3 / 3 / 2022 यावत् अवकाशं स्वीकृत्य भवन्तः माम् अनुग्रहीष्यति ।

 दिनांक - 1 / 3 / 2022 
                              भवतः आज्ञाकारी शिष्यः 
                               नाम : -
                               कक्षा -
                               अनुक्रमांक -

16. अधोलिखितविधासु कामपि एकम् अवचित्य तस्याः वैशिष्टयं लिखन्तु ।
उत्तर :     नाटकं
नाटकस्य इतिवृत्तं इतिहासपुराण प्रसिद्धं स्थात् । नाटकानाम् आरम्भः मंगलाचरणेन नान्द्या वा भवति । मुखादिपञ्च संधियुक्तं भवति । नातकं रुपकस्य दशभेदेषु विशिष्टं भवति । संस्कृतनाटकानि प्रायः सुखान्तानि भवन्ति । नाटकानां प्रधानरसः श्रृंगार: वीरः वा भवति । नाटके अनुकरणतत्वं प्रधानः भवति । साहित्यस्य सर्वाषु विधानु नाटकं एव विधा अस्ति । भारतीय दृष्टया नाटके त्रिणि तत्वानि मन्यते वस्तु , नेता, रसञ्च । नाटकस्य कथां वस्तुं कथ्यते । संस्कृत नाटकेषु न्यूनतमाः पञ्च, अधिकाधिका: च दश अंका भवन्ति ' विदूषकस्य कल्पना संस्कृतनाटकानां मौलिक विशेषता अस्ति । अयं पात्रः हास्योत्पादकं पात्र भवति । नाटकानां समाप्तिः भरतवाक्येन भवति / यत्र प्रधानपात्रं देशस्य समाजस्य च उन्नते: कामनां करोति । 
क. गद्यं     ख. नाटकं     ग. चम्पूकाव्यम्

17. प्रदत्तशब्दानां सहायतया अधोदत्तस्य चित्रस्य वर्णनं पञ्चवाक्येषु कुर्वन्तु।
(श्यामपटम्, गणितस्य अध्यापिका, सावधानम् , बालकाः, लिखितम्, प्रश्नाः, घटिकायन्त्रानुसारम्, समयः, अष्टवादनम्, पुष्पपात्रम्, सम्वर्धयति, शोभाम्)

1 . इदं चित्रं कक्षाया: अस्ति।
2 . अस्मिन् चित्रे शिक्षिका अस्ति ।
3 . अस्मिन् चित्रे स्यामपट्ट: अस्ति।
4 . अस्मिन् चित्रे घटिका अस्ति ।
5 . अस्मिन चित्रे छात्राः पठन्ति ।

18. मञ्जूषातः उचितवाक्यानि चित्वा संवादं पूरयन्तु |
(मञ्जूषा- विद्याभ्यासार्थम् । देहलीनगरात् | कुत्र पठिष्यसि त्वम् ? बाले ! किं तव नाम ? अहम् अपि तत्रैव पठामि । )
सत्यः - 1. बाले ! किं तव नाम ?
शोभा - अहं शोभा ।
सत्यः - शोभा ? शुभं नाम । सुन्दरं नाम । त्वं कुतः आगच्छसि ?
शोभा -2 देहलीनगरात् ।
सत्यः – कथय , किमर्थं त्वम् अत्र आगता ?
शोभा - वद त्वं किमर्थम् अत्र असि ?
सत्यः -3. विदाभ्यासार्थम्
शोभा - तर्हि अहम् अपि विद्याभ्यासार्थम् अत्र आगता ।
सत्यः -4. कुत्र पठिष्यसि त्वम् ।
शोभा - अहं भवतः विद्यालये पठिष्यामि ।
सत्यः -5. अहम् अपि तत्रैव पठामि ।

19. मञ्जूषातः समुचितपदानि चित्वा कथां पूरयन्तु ।
(मञ्जूषा - मूलशंकरः, भक्तजनाः, अखादन् , मूषका:, दयानन्द सरस्वती, निद्राम् , चकितः, शिवालये, महाशिवरात्रि, शिवलिंगस्य )
1. ……महाशिवरात्रि:………आसीत्। 2. शिवालये………..उत्सवः आयोजितः। 3. भक्तजनाः…शिवलिंगे प्रसादम् अर्पयन्ति स्म । बाल: 4. मूलशंकर:… अपि एतत् सर्वं पश्यति । रात्रौ भक्तजनाः 5. … निद्राम्…. गताः। मूलशंकरः 6. शिवलिङ्गस्य… समीपे उपविशत् । तदन्तरं 7. … मूषकाः………… आगत्य शिवलिंगम् आरुह्य प्रसादम् 8. ..अखादयन्… | एतत् दृष्टवा बालः 9. चकितः………. अभवत् | कालान्तरे अयमेव बालकः 10. दयानन्द सरस्वती…. अभवत् ।

Post a Comment

Hello Friends Please Post Kesi Lagi Jarur Bataye or Share Jurur Kare
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.