CLASS-11-SANSKRIT-MODEL SET-1

CLASS-11-SANSKRIT-MODEL SET-1

 

अनुच्छेदं पठित्वा प्रश्नानाम् उत्तराणि विकल्पेभ्य: चिनुत।

भारतस्य राजधानी नवदिल्ली इति ख्याता|अस्य प्राचीनतमं नाम इन्द्रप्रस्थम् इति आसीत्।यथा शरीरस्य मध्यभागे हृदये आत्मा तिष्ठति ,तथैव भारतदेशस्य मध्यमो भागः स एव यत्र देहली इति नाम्ना ख्याता विशाला नगरी वर्तते । देहलीमध्ये सर्वकारस्य केन्द्रीयशासनस्य अनेके कार्यालया: तिष्ठन्ति। तत्र बहुभूमिकानि भवनानि सत्यमेव दर्शनीयानि एतेषु भवनेषु लोकसभा भवनम्, राज्यसभा भवनम्, राष्ट्रपति- निवासश्च दर्शनीयानि सन्ति।भारतस्य प्रधानमंत्री अन्ये च केन्द्रीय- मंत्रिण: अपि अस्मिन् नगरे वसन्ति।

प्रश्नाः

1. भारतस्य राजधानी का ?

क) नवदिल्ली

ख) इलाहाबाद

ग) कोलकाता

घ) मुम्बई-नगरी

 

2. नवदिल्ल्या: प्राचीनतमं नाम किम् ?

क) पाटलिपुत्रम्

ख) इन्द्रप्रस्थम्

ग) मद्रासनगरम्

घ) उज्जयिनी -नगरम्

 

3. 'असत्यमेव' इत्यस्य विलोमपदं किम् ?

क) प्राचीनतमम्

ख) दर्शनीयम्

ग) विशाला

घ) सत्यमेव

 

4. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत

क) सत्संगति:

ख) नवदिल्या: दर्शनीयस्थानानि

ग) अनुशासनम्

घ) विद्याया: महत्त्वम्

 

खण्ड-ख (अनुप्रयुक्तव्याकरणम् )

5. 'श्' वर्णस्य उच्चारणस्थानं किम् ?

क) दन्त:

ख) ओष्ठः

ग) मूर्धा

घ) तालुः

 

6. दन्त्य: वर्ण: चिनुत-

क) प्

ख) त्

ग) क्

घ) च

 

7. 'प्+अ+र+ई+क्+ष्+आ 'इत्यस्य वर्ण संयोजनों चिनुत-

क) परिक्षा

ख) परीक्क्षा

ग) परीक्षा

घ) परिरक्षा

 

8. 'कर्म' इत्यस्य वर्णवियोजनम् चिनुत-

क) क्+र्+म्

ख) क+र्+अ+म्+अ

ग) क् +अ+र्+म्+अ

घ) क+र+म

 

9. 'इत्यादिः ' इत्यस्य सन्धिविच्छेदं कुरुत-

क) इति+ आदिः

ख) इत्य+आदिः

ग) इत्य+ आदिः

घ) इत्या+दिः

 

10. 'पो+अनम्' इत्यस्य सन्धिं कुरुत-

क) पावनम्

ख) पौनम्

ग) पवनम्

घ) पौवनम्

 

11. 'विद्यालयः' इत्यस्य सन्धिविच्छेदं कुरुत-

क) विद्+यालय:

ख) विद्या+आलयः

ग) विद्या+यालय:

घ) विद्या+ लय:

 

12. 'एक-एकम्' इत्यस्य सन्धिं कुरुत

क) एकैकम्

ख) एकेकम्

ग) एकाएकम्

घ) ऐक्यम्

 

13. बालक' शब्दस्य प्रथमा एकवचनम् चिनुत----

क) बालकम्

ख) बालकेन

ग) बालक:

घ) बालकस्य

 

14. 'फल' शब्दस्य तृतीया बहुवचनम् चिनुत-

क) फलाय

ख) फलैः

ग) फलात्

घ) फलाभ्याम्

 

15.' अस्मद्' शब्दस्य प्रथमा बहुवचनम्

क) अस्मान्

ख) वयम्

ग) अस्माकम्

घ) अस्मासु

 

16. 'तत्' पु. शब्दस्य चतुर्थी एकवचनं

क) स:

ख) तेन

ग) तम्

घ) तस्मै

 

खण्ड-ग (पठितांशावबोधनम्)

17. संगच्छध्वं' इति मन्त्र: कस्मात् वेदात् संकलित: ?

क) सामवेदात्

ख) यजुर्वेदात्

ग) ऋग्वेदात्

घ) अथर्ववेदात्

 

18.' जाग्रत:' इत्यस्य विलोमपदं किम्?

क) नरस्य

ख) सुप्तः

ग) अदीनस्य

घ) खलस्य

 

19. पश्येम शरदः शतं जीवेम शरद: ------|

रिक्तस्थानं पूरयत -

क) कोटि:

ख) शतम्

ग) सहस्रम्

घ) एकम्

 

20. ज्योतिषां ज्योति: क: कथ्यते ?

क) मन:

ख) चन्द्रः

ग) शरीरम्

घ) सूर्यः

 

21.' वेदामृतम् ' केभ्य: ग्रन्थेभ्य: संकलित:?

क) वेदेभ्यः

ख) रामायणात्

ग) आरण्यकात्

घ) नीतिशतकात्

 

22. रामायणे कति काण्डा: सन्ति?

क) त्रयः

ख) षट्

ग) सप्त

घ) चत्वार:

 

23. ' ऋतुचित्रणम्' पाठ: कस्मात् ग्रन्थात् संकलित:--

क) रामायणात

ख) मेघदूतात्

ग) ऋतुसंहारात्

घ) अभिज्ञानशाकुंतलात्

 

24. 'ऋतुचित्रणम्' पाठानुसारं कति ऋतव: भवन्ति?

क) चत्वारः

ख) त्रयः

ग) षट्

घ) सप्त

 

25. कः ऋतुः सुरभिर्मास: अपि कथ्यते ?

क) शिशिरः

ख) वसन्त:

ग) ग्रीष्मः

घ) हेमन्त:

 

26.वर्ष तर्तै मत्तगजा: किं कुर्वन्ति ?

क) वहन्ति

ख) भान्ति

ग) नृत्यन्ति

घ) नदन्ति

 

27. ' परोपकाराय सतां विभूतयः' पाठ: कस्मात् ग्रन्थात् संकलित: ?

क) मेघदूतात्

ख) पंचतंत्रात

ग) हितोपदेशात्

घ) जातकमालायाः

 

28. शक्र: केषां राजा आसीत् ?

क) देवानाम्

ग) पक्षिणाम्

ख) पशूनाम्

घ) मानवानाम्

 

29. कथायां वर्णिते जन्मनि बोधिसत्व: क: बभूव?

क) राजा

ख) गज:

ग) मत्स्य:

घ) भगवान्

 

30. आकाशे अकाला अपि के प्रादुर्भवन् ?

क) चन्द्रः

ख) मेघाः

ग) तारक:

घ) सूर्य:

 

31.' मीनाः ' इत्यस्य पर्यायवाचक: क: ?

क) मेघाः

ख) खगा:

ग) पर्जन्य:

घ) मत्स्याः

 

32. सौवर्णशकटिका ' पाठ: कस्मात् ग्रन्थात् उद्धृत: ?

क) मृच्छकटिकात्

ख) किरातार्जुनीयात्

ग) मालतीमाधवात्

घ) मेघदूतात्

 

33. रदनिका कीदृशी शकटिका रोहसेनं दत्तवती ?

क) चर्मस्य

ख) तामस्य

ग) स्वर्णस्य

घ) मृतिकाया:

 

34. रोहसेन: रदनिकां किम् अयाचत् ?

क) तामस्य शकटिका

ख) रजत: शकटिका

ग) स्वर्णस्य शकटिका

घ) मृतिकाया: शकटिका

 

35. 'अनलंकृत-शरीरोऽपि चन्द्रमुखम् आनन्दयति मम हृदयम् ' इति का उक्तवती ?

क) वसन्तसेना

ख) रदनिका

ग) धूता

घ) मदनिका

 

36. कस्य पुत्र: सौवर्णशकटिकाम् इच्छति ?

क) रामस्य

ख) चारुदत्तस्य

ग) अर्जुनस्य

घ) रदनिकाया:

 

37.' मृच्छकटिकम्' इत्यस्य रचनाकार: क: ?

क) कालिदास:

ख) माघ:

ग) शूद्रका

घ) भवभूति:

 

38. जातकमालाया: रचनाकार: क: ?

क) वाल्मीकि:

ख) आर्यशूरः

ग) भारविः

घ) भवभूति:

 

39. कति वेदा: ?

क) चत्वार:

ख) नव

ग) सप्त

घ) अष्टादश

 

40. वाल्मीकिः कं ग्रन्थं व्यरचयत् ?

क) महाभारतम्

ख) मेघदूतम्

ग) रामायणम्

घ)रामचरितमानसम्

***************************************************************

Post a Comment

Hello Friends Please Post Kesi Lagi Jarur Bataye or Share Jurur Kare
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.