Class XI (शाश्वती) प्रथमः पाठः वेदामृतम्

Class XI (शाश्वती) प्रथमः पाठः वेदामृतम्
प्रथमः पाठः वेदामृतम् PDF. Book Download करे 1. संस्कृतभाषया उत्तरत (क) सङ्गच्छध्वम् इति मन्त्रः कस्मात् वेदात् संकलित : ? उत्तर: सङ्गच्छध्वम् इति मन्त्रः ऋग्वेदात् संकलित :। (ख) अस्माकम् आकूतिः कीदृशी स्यात् ? उत्तर: अस्माकम् आकूतिः समानी  स्यात्। (ग) अत्र मन्त्रे 'यजमानाय' इति शब्दस्य स्थाने कः शब्दः प्रयुक्त:? उत्तर: अत्र मन्त्रे 'यजमानाय' इति शब्दस्य स्थाने 'ऋतायते' शब्दः प्रयुक्तः । (घ) अस्मभ्यम् इति कस्य शब्दस्य अर्थ:? उत्तर: अस्मभ्यम् इति 'न:' शब्दस्य अर्थ:। (ङ) ज्योतिषां ज्योतिः कः कथ्यते? उत्तर: ज्योतिषां ज्योतिः मन: कथ्यते। (च) माध्वी: का: सन्तु ? उत्तर: माध्वी: ओषधी: सन्तु। (छ) पृथिवीसूक्तम् कस्मिन् वेदे विद्यते ? उत्तर: पृथिवीसूक्तम् अथर्ववेदे विद्यते। 2. अधोलिखितक्रियापदैः सह कर्तृपदानि योजयत (क) ... देवा: ....... सञ्जानाना: उपासते। (ख) .... सिन्धव: ...... मधु क्षरन्ति । (ग) मे ..... मन: ....... शिवसंकल्पम् अस्तु। (घ) ..... वयम् ....... शतं शरद:शृणुयाम। 3. शुद्धं विलोमपदं योजयत जाग्रतः  =   सुप्तस्य नः = वः दीना:  = अदीना: 4. अधोलिखितपदानाम् आशयं हिन्दी भाषया स्पष्टीकु…