Class XI (शाश्वती) प्रथमः पाठः वेदामृतम्
प्रथमः
पाठः वेदामृतम् PDF. Book Download करे 1.
संस्कृतभाषया उत्तरत (क) सङ्गच्छध्वम् इति मन्त्रः कस्मात् वेदात् संकलित : ? उत्तर:
सङ्गच्छध्वम् इति मन्त्रः ऋग्वेदात् संकलित :। (ख) अस्माकम् आकूतिः कीदृशी स्यात् ? उत्तर:
अस्माकम् आकूतिः समानी स्यात्। (ग) अत्र मन्त्रे 'यजमानाय' इति शब्दस्य स्थाने कः शब्दः प्रयुक्त:? उत्तर:
अत्र मन्त्रे 'यजमानाय' इति शब्दस्य स्थाने 'ऋतायते' शब्दः प्रयुक्तः । (घ) अस्मभ्यम् इति कस्य शब्दस्य अर्थ:? उत्तर:
अस्मभ्यम् इति 'न:' शब्दस्य अर्थ:। (ङ) ज्योतिषां ज्योतिः कः कथ्यते? उत्तर:
ज्योतिषां ज्योतिः मन: कथ्यते। (च) माध्वी: का: सन्तु ? उत्तर:
माध्वी: ओषधी: सन्तु। (छ) पृथिवीसूक्तम् कस्मिन् वेदे विद्यते ? उत्तर:
पृथिवीसूक्तम् अथर्ववेदे विद्यते।
2.
अधोलिखितक्रियापदैः सह कर्तृपदानि योजयत (क)
... देवा: ....... सञ्जानाना: उपासते। (ख)
.... सिन्धव: ...... मधु क्षरन्ति । (ग)
मे ..... मन: ....... शिवसंकल्पम् अस्तु। (घ)
..... वयम् ....... शतं शरद:शृणुयाम।
3.
शुद्धं विलोमपदं योजयत जाग्रतः = सुप्तस्य नः
= वः दीना: = अदीना:
4.
अधोलिखितपदानाम् आशयं हिन्दी भाषया स्पष्टीकु…