Class XI (शाश्वती) द्वितीय: पाठः ऋतुचित्रणम्
द्वितीय:
पाठः ऋतुचित्रणम् PDF. Book Download करे 1.
संस्कृतेन उत्तरं दीयताम् (क) अयं पाठः कस्मात् ग्रन्थात् सङ्कलित:? उत्तर:
अयं पाठः रामायणग्रन्थात् सङ्कलितः। (ख) वसन्ते समन्ततः गिरिशिखराणि कीदृशानि भवन्ति ? उत्तर:
वसन्ते समन्तत: गिरिशिखराणि पुष्पभारसमृद्धानि पुष्पिताग्राभिः लताभिश्च उपगुदानि भवन्ति। (ग) मारुतः कीदृशैः कुसुमैः क्रीडन्निव अवलोक्यते? उत्तर:
मारुतः पतितेः पतमानैः पादपस्थैश्च कुसुमैः क्रीडन्निव अवलोक्यते। (घ) प्रकीर्णाम्बुधरं नभः कथं विभाति ? उत्तर:
प्रकीर्णाम्बुधरं नभः क्वचित प्रकाशमयं क्वचित च अप्रकाशमयं विभाति । (ङ) कस्यातिभारं समुद्वहन्तः वारिधराः प्रयान्ति ? उत्तर:
सलिलातिभारं समुद्वहन्तः वारिधराः प्रयान्ति । (च) वर्षर्तौ मत्तगजाः किं कुर्वन्ति? उत्तर:
वर्षर्तौ मत्तगजाः नदन्ति। (छ) शरदृतौ चन्द्रः कीदृशो भवति? उत्तर:
शरदूतौ चन्द्रः विमलः भवति। (ज) कानि पूरयित्वा तोयधरा: प्रयाता: ? उत्तर:
तटाकानि पूरयित्वा तोयधराः प्रयाताः। (झ) अस्मिन् पाठे 'तोयधराः इत्यस्य के के पर्यायाः प्रयुक्ताः ? उत्तर:
अस्मिन् पाठे 'तोयधराः, इत्यस्य अम्बुधराः वारिधराः घनाः इत्यादयः पर्यायाः प्रयुक्ताः। (ञ) क…