Class XI (शाश्वती) द्वादशः पाठः गान्धिनः संस्मरणम्

Class XI (शाश्वती) द्वादशः पाठः गान्धिनः संस्मरणम्
Class XI (शाश्वती) द्वादशः पाठः गान्धिनः संस्मरणम्
द्वादशः पाठः गान्धिनः संस्मरणम् PDF. Book Download करे 1. संस्कृतेन उत्तरं दीयताम् (क) प्रस्तुतः पाठः कस्माद् ग्रन्थात् सङ्कलितः? उत्तर: प्रस्तुतः पाठः ‘सत्यशोधनम्’ ग्रन्थात् संकलितः । (ख) गान्धिन: आत्मकथा मूलतः कस्यां भाषायां लिखिता ? उत्तर: गान्धिनः आत्मकथा मूलतः गुजराती भाषायां लिखिता। (ग) गान्धिनः आत्मकथायाः संस्कृतभाषायाम् अनुवादकः कः ? उत्तर: गान्धिनः आत्मकथायाः संस्कृतभाषायां अनुवादकः पण्डित होसकेरे नागप्पशास्त्री अस्ति । (घ) महात्मा गाँधी किन्नाम नाटकम् अपठत् ? उत्तर: महात्मागांधी ‘श्रवणपितृभक्तिः’ नामक नाटकमपठत् । (ङ) गान्धिनः ग्रामं के उपागच्छन्? उत्तर: गान्धिनः ग्रामं पुत्तलिकाप्रदर्शनोपजीविनः उपागच्छन् । (च) गान्धिनः मनसि कयो : विलापः पुनः पुनः श्रूयते स्म ? उत्तर: गान्धिनः मनसि श्रवणस्य मातापित्रोः विलापः पुनःपुनः श्रूयते स्म । (छ) महात्मा गान्धी हरिश्चन्द्रनाटकं द्रष्टुं कस्य अनुज्ञाम् अध्यगच्छत्? उत्तर: महात्मागांधी हरिश्चन्द्र नाटकं द्रष्टुं स्वपितुः अनुज्ञाम् अध्यगच्छत्। (ज) कस्य कथायां सत्यत्वप्रतीतिः आसीत् ? उत्तर: हरिश्चन्द्रस्य कथायां सत्यत्वप्रतीतिः आसीत्। (झ) कौ गान्धिन: हृदये नित…