Class XI (शाश्वती) नवमः पाठः विज्ञाननौका

Class XI (शाश्वती) नवमः पाठः विज्ञाननौका
Class XI (शाश्वती) नवमः पाठः विज्ञाननौका
नवमः पाठः विज्ञाननौका PDF. Book Download करे 1. संस्कृतेन उत्तरं दीयताम् (क) एषा गीतिका कस्मात् पुस्तकात् संगृहीता? उत्तर: एषा गीतिका 'तदेव गगनं सैव धरा' इति कविता संग्रहात् सङ्गृहीता । (ख) अस्या: गीतिकाया: लेखकः कः ? उत्तर: अस्याः गीतिकायाः लेखकः प्रो. श्रीनिवासरथः अस्ति । (ग) अत्र का दरिद्रीकृता? उत्तर: अत्र संस्कृतोद्यान-दूर्वा दरिद्रीकृता । (घ) निष्कुटेषु का आहिता? उत्तर: निष्कुटेषु कण्टकिन्याहिता। (ङ) वाटिकायोजनायां केषां कासां च रक्षा न कृता? उत्तर: वाटिकायोजनायां पुष्पितानां लतानां रक्षा न कृता । (च) राजनीति - श्मशानेषु किं न ज्ञायते ? उत्तर: राजनीतिश्मशानेषु के कथं कुत्र वा क्रन्दनं कुर्वते इति न ज्ञायते। (छ) मानवानां कृते वर्त्तमान स्थितिः कीदृशी संलक्ष्यते । उत्तर: मानवानां कृते वर्तमानस्थितिः प्रत्यहं दुर्निमित्तैव संलक्ष्यते । (ज) आधुनिकयुगे कस्याः अवलम्बः न चिन्त्यते? उत्तर: आधुनिकयुगे स्वार्थरक्षालम्बोऽपि न चिन्त्यते। (झ) विश्वशान्तिप्रयत्नेषु का उपास्यते ? उत्तर: विश्वशान्तिप्रयत्नेषु विश्वसंहारनीतिरूपास्यते। (ञ) जनैः अहर्निशं का सेव्यते? उत्तर: जनै: अहर्निशं यन्त्रमुग्धान्धता सेव्यत…