Class XI (शाश्वती) नवमः पाठः विज्ञाननौका
नवमः
पाठः विज्ञाननौका PDF. Book Download करे 1.
संस्कृतेन उत्तरं दीयताम् (क) एषा गीतिका कस्मात् पुस्तकात् संगृहीता? उत्तर:
एषा गीतिका 'तदेव गगनं सैव धरा' इति कविता संग्रहात् सङ्गृहीता । (ख) अस्या: गीतिकाया: लेखकः कः ? उत्तर:
अस्याः गीतिकायाः लेखकः प्रो. श्रीनिवासरथः अस्ति । (ग) अत्र का दरिद्रीकृता? उत्तर:
अत्र संस्कृतोद्यान-दूर्वा दरिद्रीकृता । (घ) निष्कुटेषु का आहिता? उत्तर:
निष्कुटेषु कण्टकिन्याहिता। (ङ) वाटिकायोजनायां केषां कासां च रक्षा न कृता? उत्तर:
वाटिकायोजनायां पुष्पितानां लतानां रक्षा न कृता । (च) राजनीति - श्मशानेषु किं न ज्ञायते ? उत्तर:
राजनीतिश्मशानेषु के कथं कुत्र वा क्रन्दनं कुर्वते इति न ज्ञायते। (छ) मानवानां कृते वर्त्तमान स्थितिः कीदृशी संलक्ष्यते । उत्तर:
मानवानां कृते वर्तमानस्थितिः प्रत्यहं दुर्निमित्तैव संलक्ष्यते । (ज) आधुनिकयुगे कस्याः अवलम्बः न चिन्त्यते? उत्तर:
आधुनिकयुगे स्वार्थरक्षालम्बोऽपि न चिन्त्यते। (झ) विश्वशान्तिप्रयत्नेषु का उपास्यते ? उत्तर:
विश्वशान्तिप्रयत्नेषु विश्वसंहारनीतिरूपास्यते। (ञ) जनैः अहर्निशं का सेव्यते? उत्तर:
जनै: अहर्निशं यन्त्रमुग्धान्धता सेव्यत…