Class XI (शाश्वती) दशमः पाठः कन्थामाणिक्यम्
दशमः
पाठः कन्थामाणिक्यम् PDF. Book Download करे 1.
संस्कृतेन उत्तरं दीयताम् (क) रामदत्तः वचोभिः प्रसादयन् स्वामिनं किं पृच्छति ? उत्तर:
सः स्वामिनं पृच्छति यत् शीतलमानयानि किञ्चित् उष्णं वा । (ख) भवानीदत्तस्य स्वभावः कीदृशः वर्णितः? उत्तर:
भवानीदत्तस्य स्वभावः पूर्वं तु गुणवतां विरूद्धः आसीत् परं अन्ते तेषां पक्षे संजातः
। (ग) भवानीदत्तस्य पत्न्याः नाम किम् अस्ति? उत्तर:
भवानीदत्तस्य पत्नयाः नाम रत्ना अस्ति। (घ) सोमधरस्य गृहं कीदृशम् आसीत् ? उत्तर:
सोमधरस्य गृहं नातिदीर्घम्, अस्वच्छवीथिकायां स्थितं, न मार्जितं न चालङ्कृतमासीत्। (ङ) कयो: मध्ये प्रगाढा मित्रता आसीत् ? उत्तर:
सिन्धुसोमधरयोः मध्ये प्रगाढ़ा मित्रता आसीत्। (च ) कस्य विलम्बेन आगमने रत्ना चिन्तिता? उत्तर:
सिन्धोः विलम्बेन आगमने रत्ना चिन्तिता अभवत्। (छ) रत्ना राजपथविषये किं कथयति ? उत्तर:
सा कथयति यत् राजपथि मद्यपा वाहनचालकाः अति तीव्रवेगेन यानं चालयन्ति । (ज) कः प्रतिदिनं पदाति: गमनागमनं करोति स्म ? उत्तर:
सोमधरः प्रतिदिनं पदातिः गमनागमनं करोति स्म । (झ) कः वैद्यं दूरभाषेण आह्ह्वयति ? उत्तर:
भवानीदत्तः दूरभाषेण वैद्यं आह्वयति । (ञ) सोमधरः कथं धनह…