Class XI (शाश्वती) दशमः पाठः कन्थामाणिक्यम्

Class XI (शाश्वती) दशमः पाठः कन्थामाणिक्यम्
Class XI (शाश्वती) दशमः पाठः कन्थामाणिक्यम्
दशमः पाठः कन्थामाणिक्यम् PDF. Book Download करे 1. संस्कृतेन उत्तरं दीयताम् (क) रामदत्तः वचोभिः प्रसादयन् स्वामिनं किं पृच्छति ? उत्तर: सः स्वामिनं पृच्छति यत् शीतलमानयानि किञ्चित् उष्णं वा । (ख) भवानीदत्तस्य स्वभावः कीदृशः वर्णितः? उत्तर: भवानीदत्तस्य स्वभावः पूर्वं तु गुणवतां विरूद्धः आसीत् परं अन्ते तेषां पक्षे संजातः । (ग) भवानीदत्तस्य पत्न्याः नाम किम् अस्ति? उत्तर: भवानीदत्तस्य पत्नयाः नाम रत्ना अस्ति। (घ) सोमधरस्य गृहं कीदृशम् आसीत् ? उत्तर: सोमधरस्य गृहं नातिदीर्घम्, अस्वच्छवीथिकायां स्थितं, न मार्जितं न चालङ्कृतमासीत्। (ङ) कयो: मध्ये प्रगाढा मित्रता आसीत् ? उत्तर: सिन्धुसोमधरयोः मध्ये प्रगाढ़ा मित्रता आसीत्। (च ) कस्य विलम्बेन आगमने रत्ना चिन्तिता? उत्तर: सिन्धोः विलम्बेन आगमने रत्ना चिन्तिता अभवत्। (छ) रत्ना राजपथविषये किं कथयति ? उत्तर: सा कथयति यत् राजपथि मद्यपा वाहनचालकाः अति तीव्रवेगेन यानं चालयन्ति । (ज) कः प्रतिदिनं पदाति: गमनागमनं करोति स्म ? उत्तर: सोमधरः प्रतिदिनं पदातिः गमनागमनं करोति स्म । (झ) कः वैद्यं दूरभाषेण आह्ह्वयति ? उत्तर: भवानीदत्तः दूरभाषेण वैद्यं आह्वयति । (ञ) सोमधरः कथं धनह…