Class XI (शाश्वती) पञ्चमः पाठः सौवर्णशकटिका

Class XI (शाश्वती) पञ्चमः पाठः सौवर्णशकटिका
Class XI (शाश्वती) पञ्चमः पाठः सौवर्णशकटिका
पञ्चमः पाठः सौवर्णशकटिका PDF. Book Download करे 1. संस्कृतेन उत्तरं दीयताम् (क) मृच्छकटिकम् इति नाटकस्य रचयिता कः? उत्तर : ‘मृच्छकटिकम्' इति नाटकस्य रचयिता शूद्रकः अस्ति । (ख) दारक: (रोहसेन:) रदनिकां किमयाचत? उत्तर : दारकः रोहसेनः रदनिकां सौवर्णशकटिकां अयाचत । (ग) वसन्तसेना दारकस्य विषये किं पृच्छति? उत्तर : वसन्तसेना दारकस्य विषये अपृच्छत् यत् एषः किं निमित्तम् रोदिषि । (घ) रदनिका किमुक्त्वा दारकं तोषितवती? उत्तर : तातस्य ऋद्ध्या सुवर्णशकटिकया क्रीडिष्यति इत्युक्त्वा रदनिका दा तोषितवती । (ङ) रोहसेनः कस्य पुत्रः आसीत् ? उत्तर : रोहसेनः चारूदत्तस्य पुत्रः आसीत् । (च) आर्यचारुदत्त: केन आत्मानं विनोदयति? उत्तर : आर्यचारुदतः स्वपुत्रेण रोहसेने न आत्मानं विनोदयति । (छ) रोहसेनः कीदृशीं शकटिकां याचते? उत्तर : रोहसेनः सौवर्णशकटिकां याचते। (ज) वसन्तसेना कै: मृच्छकटिकां पूरयति ? उत्तर : वसन्तसेना अलंकारैः मृच्छकटिकां पूरयति । (झ) रोहसेनेन स्वपितुः किम् अनुकृतम् ? उत्तर : रोहसेनेन स्वपितुः रूपम् अनुकृतम् । (ञ) वसन्तसेना किमुक्त्वा दारकं सान्त्वयामास? उत्तर : जात ।मा रूदिहि । सौवर्णशकटिकया क्रीडिष्यसि इत्युक्त्वा दारकं सान्त…