Class XI (शाश्वती) पञ्चमः पाठः सौवर्णशकटिका
पञ्चमः पाठः सौवर्णशकटिका PDF. Book Download करे 1.
संस्कृतेन उत्तरं दीयताम् (क) मृच्छकटिकम् इति नाटकस्य रचयिता कः? उत्तर :
‘मृच्छकटिकम्' इति नाटकस्य रचयिता शूद्रकः अस्ति । (ख) दारक: (रोहसेन:) रदनिकां किमयाचत? उत्तर :
दारकः रोहसेनः रदनिकां सौवर्णशकटिकां अयाचत । (ग) वसन्तसेना दारकस्य विषये किं पृच्छति? उत्तर :
वसन्तसेना दारकस्य विषये अपृच्छत् यत् एषः किं निमित्तम् रोदिषि
। (घ) रदनिका किमुक्त्वा दारकं तोषितवती? उत्तर :
तातस्य ऋद्ध्या सुवर्णशकटिकया क्रीडिष्यति इत्युक्त्वा रदनिका दा
तोषितवती । (ङ) रोहसेनः कस्य पुत्रः आसीत् ? उत्तर :
रोहसेनः चारूदत्तस्य पुत्रः आसीत् । (च) आर्यचारुदत्त: केन आत्मानं विनोदयति? उत्तर :
आर्यचारुदतः स्वपुत्रेण रोहसेने न आत्मानं विनोदयति । (छ) रोहसेनः कीदृशीं शकटिकां याचते? उत्तर :
रोहसेनः सौवर्णशकटिकां याचते। (ज) वसन्तसेना कै: मृच्छकटिकां पूरयति ? उत्तर :
वसन्तसेना अलंकारैः मृच्छकटिकां पूरयति । (झ) रोहसेनेन स्वपितुः किम् अनुकृतम् ? उत्तर :
रोहसेनेन स्वपितुः रूपम् अनुकृतम् । (ञ) वसन्तसेना किमुक्त्वा दारकं सान्त्वयामास? उत्तर :
जात ।मा रूदिहि । सौवर्णशकटिकया क्रीडिष्यसि इत्युक्त्वा दारकं
सान्त…