Class XI (शाश्वती) तृतीयः पाठः परोपकाराय सतां विभूतयः

Class XI (शाश्वती) तृतीयः पाठः परोपकाराय सतां विभूतयः
Class XI (शाश्वती) तृतीयः पाठः परोपकाराय सतां विभूतयः
तृतीयः पाठः परोपकाराय सतां विभूतयः PDF. Book Download करे 1. संस्कृतभाषया उत्तरत (क) जातकमालाया: लेखकः कः ? उत्तर: जातकमालायाः लेखकः आयूशूरः वर्तते। (ख) कथायां वर्णिते जन्मनि बोधिसत्त्वः कः बभूव ? उत्तर: कथायां वर्णिते जन्मनि बोधिसत्त्वः मत्स्याधिपतिः बभूव । (ग) महासत्त्वः मीनानां कैः परमनुग्रहम् अकरोत्? उत्तर: महासत्त्वः मीनानां स्वकीय सत्य तपोबलेन परमनुग्रहम् अकरोत्। (घ) सर: लघुपल्वलमिव कथमभवत् ? उत्तर: उपगते निदाघकाले दिनकरकिरणैः अभितप्तया धरित्र्या, ज्वालानुगतेनेव मारूतेन पिपासावशादिव प्रत्यहम् आपीयमानः तद् सरः लघुपल्वलमिवाभवत्। (ङ) बोधिसत्त्व : किमर्थं चिन्तामकरोत् ? उत्तर: विषाददैन्यवशगं मीनकुलमवेक्ष्य बोधिसत्त्वः करूणायमानः चिन्तामापेदे । (च) तोयं प्रतिदिनं केन स्पर्धमानं क्षीयते स्म? उत्तर: तोयम् आयुषा स्पर्धमानमिव प्रत्यहं क्षीयते स्म। (छ) आकाशे अकाला अपि के प्रादुरभवन्? उत्तर: आकाशे अकाला अपि कालमेघाः प्रादुरभवन्। (ज) कया आशङ्कया बोधिसत्त्वः पुनः पुनः पर्जन्यं प्रार्थितवान् ? उत्तर: वर्षानिवृत्ति आशङ्कया बोधिसत्त्वः पुनः पुनः पर्जन्यं प्रार्थितवान् । (झ) शक्र: केषां राजा आसीत् ? उत्तर: शक्रः दे…