Class XI (शाश्वती) तृतीयः पाठः परोपकाराय सतां विभूतयः
तृतीयः
पाठः परोपकाराय सतां विभूतयः PDF. Book Download करे 1.
संस्कृतभाषया उत्तरत (क) जातकमालाया: लेखकः कः ? उत्तर:
जातकमालायाः लेखकः आयूशूरः वर्तते। (ख) कथायां वर्णिते जन्मनि बोधिसत्त्वः कः बभूव ? उत्तर:
कथायां वर्णिते जन्मनि बोधिसत्त्वः मत्स्याधिपतिः
बभूव । (ग) महासत्त्वः मीनानां कैः परमनुग्रहम् अकरोत्? उत्तर:
महासत्त्वः मीनानां स्वकीय सत्य तपोबलेन परमनुग्रहम्
अकरोत्। (घ) सर: लघुपल्वलमिव कथमभवत् ? उत्तर:
उपगते निदाघकाले दिनकरकिरणैः अभितप्तया धरित्र्या, ज्वालानुगतेनेव मारूतेन पिपासावशादिव
प्रत्यहम् आपीयमानः तद् सरः लघुपल्वलमिवाभवत्। (ङ) बोधिसत्त्व : किमर्थं चिन्तामकरोत् ? उत्तर:
विषाददैन्यवशगं मीनकुलमवेक्ष्य बोधिसत्त्वः करूणायमानः चिन्तामापेदे । (च) तोयं प्रतिदिनं केन स्पर्धमानं क्षीयते स्म? उत्तर:
तोयम् आयुषा स्पर्धमानमिव प्रत्यहं क्षीयते स्म। (छ) आकाशे अकाला अपि के प्रादुरभवन्? उत्तर:
आकाशे अकाला अपि कालमेघाः प्रादुरभवन्। (ज) कया आशङ्कया बोधिसत्त्वः पुनः पुनः पर्जन्यं प्रार्थितवान् ? उत्तर:
वर्षानिवृत्ति आशङ्कया बोधिसत्त्वः पुनः पुनः पर्जन्यं
प्रार्थितवान् । (झ) शक्र: केषां राजा आसीत् ? उत्तर:
शक्रः दे…