Class XI (शाश्वती) एकादशः पाठः ईश: कुत्रास्ति

Class XI (शाश्वती) एकादशः पाठः ईश: कुत्रास्ति
Class XI (शाश्वती) एकादशः पाठः ईश: कुत्रास्ति
एकादशः पाठः ईश: कुत्रास्ति PDF. Book Download करे 1. संस्कृतभाषया उत्तरं दीयताम् (क) ईश: कुत्रास्ति? इति पाठः कस्माद् ग्रन्थात्सङ्कलितः? उत्तर: ‘ईशः कुत्रास्ति' पाठः गीताञ्जल्याः संस्कृतानुवादतः संकलितः। (ख) लाङ्गलिक : किं करोति? उत्तर: लाङ्गलिकः कठिनां भूमिं कर्षति । (ग) प्रस्तरखण्डान् कः दारयते ? उत्तर: प्रस्तरखण्डान् जनपदरथ्याकर्ता दारयते । (घ) ईश्वर: काभ्यां सार्द्ध तिष्ठति ? उत्तर: ईश्वरः कृषकश्रमिकाभ्यां सार्धं तिष्ठति । (ङ) कवि: जनान् कुत्र गन्तुं प्रेरयति ? उत्तर: कविः जनान् स्वेदजलार्द्रस्तन्निकटे कार्यक्षेत्रे गन्तुं प्रेरयति । (च) कवि: किं चिन्तयितुं कथयति? उत्तर: यदि तव वसनं धूसरितं स्यात् यदि वा सहस्त्रच्छिद्रं स्यात् का वा क्षतिः इह तेन भवेत्’ इति तत्वं चिन्तयितुं कथयति । 2. "तत्रास्तीश: कठिनां भूमिं .......दारयते'' । इत्यस्य काव्यांशस्य व्याख्या हिन्दीभाषया कर्तव्या उत्तर: गुरुदेव रवीन्द्रनाथ टैगोर विरचित गीताञ्जली के संस्कृत अनुवाद में लोगों को ईश्वर का रहस्य बतलाते हुए अनुवाद श्री को.ल. व्यासराय शास्त्री कहते हैं कि 'हे लोगो ! ईश्वर वहाँ है, जहाँ किसान कठोर भूमि …