Class XI Sanskrit Set-3 Question Solution Term-2 (2021-22)

Class XI Sanskrit Set-3 Question Solution Term-2 (2021-22)

 

झारखण्ड शैक्षिक अनुसंधान एवं प्रशिक्षण परिषद राँची (झारखण्ड)

द्वितीय सावधिक परीक्षा (2021 2022)

मॉडल प्रश्न पत्र सेट 3

Set- 3

कक्षा- 11

विषय- संस्कृत

पूर्णांक - 40

समय 1 घंटा 30 मिनट

निर्देश-:

●  परीक्षार्थी यथासंभव अपने शब्दों में उत्तर दें।

●  इस प्रश्नपत्र में तीन खण्ड है क, ख, और ग, एवं प्रश्नों की संख्या 19 है।

●  प्रश्न संख्या 1-7 तक अतिलघु उत्तरीय है। इनमें से किन्हीं 5 प्रश्नों के उत्तर दें। प्रत्येक प्रश्न का मान 2 अंक निर्धारित है।

●  प्रश्न संख्या 8-14 लघु उत्तरीय हैं। इनमें से किन्हीं 5 प्रश्नों के उत्तर दें। प्रत्येक प्रश्न का मान 3 अंक निर्धारित है।

●  प्रश्न संख्या 15-19 दीर्घ उत्तरीय हैं। इनमें से किन्हीं 3 प्रश्नों के उत्तर दें। प्रत्येक प्रश्न के लिए 5 अंक निर्धारित है।

खण्ड क
( अति लघु उत्तरीय प्रश्न )

अस्मिन् खण्डे सर्वे प्रश्नाः समानांका: । केचन् पंचैव प्रश्ना: पूर्णवाक्येन समाधेयाः।

1. कीदृशं भोजनं श्लेषमाणं परिहासयति ?

उत्तर: उष्णं भोजनं श्लेषमाणं परिहासयति ।

2. अलावदीनो नाम यवनराजः कस्मै कुप्यति ?

उत्तर: अलावदीनो नाम यवनराज: महिमासाहिनाम्ने सेनानिने कुप्यति ।

3. भग्नोद्यमं यवनराजं दृष्ट्वा तमागत्य को मिलितौ?

उत्तर: भग्नोद्यमं यवनराजं दृष्ट्वा तमागत्य रायमल्लरामपालनाम्नौ हम्मीरदेवस्य द्वौ सचिवौ मिलितौ ।

4. लांगलिक : किं करोति ?

उत्तर: लांगलिक: भूमिं कर्षति ।

5. प्रस्तरखण्डान् कः दारयते ?

उत्तर: प्रस्तरखण्डान् जनपदरथ्याकर्ता दारयते ।

6. 'गान्धिन: संस्मरणम् पाठानुसारं कस्यां कथायां सत्यत्व प्रतीतिः आसीत् ?

उत्तर: गान्धिन: संस्मरणम् पाठानुसारं हरिश्चन्द्रस्य कथायां सत्यत्व प्रतीतिः आसीत्।

7. कौ गान्धिन: हृदये नित्यसन्निहितौ आस्ताम् ?

उत्तर: हरिश्चन्द्रश्रवणौ गान्धिनः हृदये नित्यसन्निहिती आस्ताम् ।

(खण्ड -ख)

सर्वे प्रश्नाः समानांका: । केचन् पंच प्रश्नान् उत्तरत-

8. निर्देशानुसारं रूपं लिखत-

(क) भूधातो: लृट्लकारे प्रथमपुरुषे बहुवचने।

उत्तर: भविष्यन्ति।

(ख) गम् धातोः लङ्लकारे उत्तमपुरुषे एकवचने ।

उत्तर: अगच्छत्।

(ग) सेव धातो: लट् लकारे मध्यमपुरुषे द्विवचने ।

उत्तर: सेवेथे।

9. उचितक्रियापदैः रिक्तस्थानानि पूरयत-

(क) चतस्र: बालिका: ….नृत्यन्ति.. (नृत्याम: / नृत्यन्ति )

(ख) त्वम् कुत्र...असि...... ( असि / अस्ति )

(ग) वयम् अद्य पाटलिपुत्रं .... गमिष्यामः......। (अगच्छाम / गमिष्यामः)

10. उचितं विभक्तिं संयोज्य रिक्तस्थानानि पूरयत-

( क ) वयम्....उद्यानम् ....... प्रति गच्छामः । (उद्यान)

( ख ) ...इन्द्राय...... नमः । ( इन्द्र)

(ग) ते प्रतिदिनं.....कन्दुकेन... क्रीडन्ति । (कन्दुक )

11. अधोलिखितपदेषु प्रयुक्तलकारः पुरुषः वचनं च लिखत-

पद

लकार

पुरुष

वचन

(क) आसन्-

- लङ्

- प्रथम

- बहुवचनम्।

(ख) पश्यामि-

- लट्

- उत्तम

- एकवचनम्।

(ग) सेवते-

- लट्

- प्रथम

- एकवचनम्।

12. अधोलिखितशब्दान् आश्रित्य वाक्यरचनां कुरुत-

(क) शीघ्रम् = सः शीघ्रम् चलति ।

(ख) कुपित्वा = कंस: कुपित्वा हसति ।

(ग) निकटे = रामस्य निकटे श्यामस्य गृहं अस्ति ।

13. पर्यायपदं लिखत-

(क) देव: = अमरः / देवता

(ख) सूर्य: = आदित्य:/रविः / दिनकरः।

(ग) पुष्पम् = कुसुमम् / प्रसूनम् ।

14. विलोमपदं लिखत-

(क) दिवा = रात्रि।

(ख) मम = तव।

(ग) ज्ञानी = अज्ञानी।

खण्ड-ग
(दीर्घ उत्तरीय प्रश्न)

सर्वे प्रश्ना:समानांका: । केचन् त्रयाणां प्रश्नानाम् उत्तरो लेख्य: ।

15. अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तान् प्रश्नान् संस्कृतेन उत्तरत-

सुखं च दुःखं च मानवजीवनस्य अवस्था द्विविधा भवति । कोऽपि मनुष्यः स्वजीवने दुःखं न इच्छति । दुःखेभ्यः आर्ताः जनाः इतस्तत: भ्रमन्ति। स्वामी विवेकानंदः कथयति-दुःखान् दूरीकर्तुम् उपाया: तु सर्वथा अस्माकं सम विद्यन्ते, परं वयम् अज्ञानतावशात् तान् उपायान् न यश्याम: । जीवनस्य समस्यासु पतिता मनुष्या: ईश्वराय दोषं यच्छन्ति । ते एवम् अपि कथयन्ति यत् अस्माकम् भाग्यं रुष्टम् अस्ति । शान्तमनसा यदि चिन्तनं क्रियते तदा ज्ञायते यत् विपत्तेः समाधानं तु समक्षमेव अस्ति । मनुष्य: स्वसमाधानशक्तिं सुखी भवितुं शक्नोति।

प्रश्ना: ½*2=1

(क) एकपदेन उत्तरत..

(i) मनुष्य: स्वजीवने किं न इच्छति ?

उत्तर: दुखम्।

(ii) मनुष्याः कस्मै दोषं यच्छन्ति ?

उत्तर: ईश्वराय।

(ख) पूर्णवाक्येन उत्तरत-2

(i) स्वामी विवेकानंद: किं कथयति ?

उत्तर: स्वामि विवेकानन्दः कथयति दुःखान् दूरीकर्तुम् उपाया:तु सर्वथा अस्माकं समक्षे विद्यन्ते, परं वयम् अज्ञानतावशात् तान् उपायान् न पश्यामः ।

(ग) निर्देशानुसारम् उत्तरत- 1/2*4=2

(i) भ्रमन्ति इति क्रियापदस्य कर्तृपदं किम् ?

उत्तर: जना:।

(ii) ' युष्माकम्' इति पदस्य किं विलोमपदम् अत्र प्रयुक्तम् ?

उत्तर: अस्माकम्।

(iii) 'ते' इति सर्वनामपदं कस्मै प्रयुक्तम् ?

उत्तर: मनुष्या:।

(iv) आर्ता: ' इति विशेषणस्य विशेष्यं किम् ?

जना:।

16. भवान् राकेश:, भवतः भ्रातुः विवाहः अस्ति । अतः विवाहे सम्मिलितं भवितुं दिनत्रयस्य अवकाशार्थं स्वप्राचार्यं प्रति एकं आवेदनपत्रं लिखतु ।

उत्तर: सेवायाम्

        प्राचार्यमहोदयः,

        +2 उच्च विद्यालय गोपीकांदर, दुमका।

विषयः = विवाहे सम्मिलितं भवितुं दिनत्रयस्य अवकाशार्थम् आवेदनपत्रम्।

महोदयः,

सविनयं निवेदयामि यत् अहं भवतां विद्यालये एकादशकक्षायां पठामि । मम भ्रातुः विवाह: दिसम्वर मासे पञ्चदशतिथौ अस्ति । वरयात्रा अस्माकम् आवासात् वसयानेन धनवादनगरं गमिष्यति। अस्मिन् अवसरे तत्र मम उपस्थितिः अनिवार्या अस्ति।अतः दिनत्रयस्य 05/06/2022 दिनांकत: 06/06/2022 यावत् अवकाशं स्वीकृत्य भवन्त: माम अनुग्रह्णन्तु ।

दिनांक- 25/05/2022

भवताम् आज्ञाकारी शिष्य:

क ख ग

17. मंजूषातः संकेतान् गृहीत्वा अधोलिखितां कथां पूरयित्वा लिखत -

एकदा भगवान् बुद्ध स्वशिष्यैः ...सह.. सभायां ध्या मग्नः विराजते स्म । कश्चित् बहि: स्थितः जन...क्रोधेन....अवदत्- "कथं मह्यं सभायाम् उपवेशनस्य.. अनुमति.. न प्रदीयते ?"बुद्धः पुनः नेत्रे..निमिल्य.. ध्यानमग्नः अभवत् । सः जनः पुनः क्रोधोन्मत्त ...भूत्वा...आक्रोशत् । कश्चित् शिष्यः....नम्रतया......न्यवेदयत्- "भगवन् तस्मै प्रवेशाय कृपया अनुमति....ददातु....." इति । बुद्धदेवः ...नेत्रे....... उन्मील्य अवदत्- " सः अस्पृश्यः ।" शिष्यः अपृच्छत्- " अस्माकम् धर्मे तु ..जातिभेद: ....नास्ति । कथं न अस्पृश्यः ।" बुद्धः अवदत्- " यः क्रोधः करोति सः.....अस्पृश्य:......एव ।" इति।

मंजूषा-

नेत्रे, क्रोधेन, निमील्य, भूत्वा, सह, अनुमतिः, ददातु, जातिभेदः, नमतया, अस्पृश्य:

18. नाट्यसाहित्यस्य वैशिष्ट्यं प्रतिपादयत ।

उत्तर: संस्कृतनाटकानां प्रमुखाः विशेषता: -

1) नाटकस्य इतिवृत्तं इतिहासपुराणप्रसिद्धं स्यात् ।

2) नाटकानाम् आरम्भ: मंगलाचरणेन नान्द्या वा भवति ।

3) मुखादिपञ्चसन्धियुक्तं भवति ।

4) नाटकं रूपकस्य दशभेदेषु विशिष्टं भवति ।

5) संस्कृतनाटकानि प्रायः सुखान्तानि भवन्ति।

6) नाटकानां प्रधानरस: श्रृंगार : वीरः वा भवति।

7) संस्कृतनाटकेषु न्यूनतमाः पञ्च, अधिकाधिका: च दश अंकाः भवन्ति ।

8) विदूषकस्य कल्पना संस्कृतनाटकानां मौलिकविशेषता अस्ति । अयं पात्रः हास्योत्पादकं पात्रं भवति ।

9) नाटकानां समाप्तिः भरतवाक्येन भवति । यत्र प्रधानपात्रं देशस्य समाजस्य च उन्नते: कामनां करोति।

10) प्रमुखनाटकानि सन्ति महाकविभास:- स्वप्नवासवदत्तम् दूतवाक्यम् प्रतिमानाटकम्, उरुभंगम् च । शूद्रक :- मृच्छकटिकम् । कालिदासः - अभिज्ञानशाकुंतलम् । भवभूति - उत्तररामचरितम् । विशाखादत्त : - मुद्राराक्षस ।

19. अधोलिखितानां ग्रंथानां लेखकानां नामानि लिखत-

(क) पुरुषपरीक्षा = विद्यापतिः ।

(ख) किरातार्जुनीयम् = भारविः ।

(ग) महाभारतम् = वेदव्यासः ।

(घ) नीतिशतकम् = भर्तृहरिः ।

(ड.) नलचम्पू = त्रिविक्रमभट्टः।

Post a Comment

Hello Friends Please Post Kesi Lagi Jarur Bataye or Share Jurur Kare