Jac Board Class 12 Sanskrit Term 1 Exam.2022 Answer key
संस्कृत
( SNK) Term-1 Exam. 2022 Arts/Science Commerce Group-A खण्ड-क (
अपठितांशावबोधनम् ) 1. अधोलिखितं गद्यांशं पठित्वा प्रदत्तान् प्रश्नान्
उत्तरं विकल्पेभ्यः चिनुत - ज्येष्ठा
श्रेष्ठा संस्कृतभाषा सर्वासां भारतीय-भाषाणां जननी अस्ति । संस्कृतभाषा विश्वस्य
सर्वासु भाषासु प्राचीनतमा । आधुनिक युगे जनाः धनमनुसरन्ति । ते भौतिकपदार्थानां
प्राप्त्यर्थ धावन्ति, संस्कृतं प्रति हेयदृष्ट्या च पश्यन्ति । परं संस्कृतशिक्षा
अस्मिन् युगे अत्यावश्यिकी यतो हि संस्कारयुक्ता शिक्षा एव सभ्यसमाजस्य निर्माणं
कत्तुं शक्नोति । मनुष्यः संस्कृतभाषाशिक्षया मनुष्यत्वं प्राप्नोति, समाजे
सम्यकदृष्ट्या शोभनं सद्व्यवहारं करोति, विदुषां समाजे सम्मानितं स्थानं च लभते । प्रश्नाः - 1. का विश्वस्य सर्वासु भाषासु प्राचीनतमा ? (1)
हिन्दीभाषा (2) संस्कृतभाषा (3)मलयालमभाषा (4)
आंग्लभाषा 2. कः संस्कृतभाषाशिक्षया मनुष्यत्वं प्राप्नोति
? (1)
खगः (2)
पशुः (3)
पुत्तलिका (4) मनुष्य: 3. 'भावन्ति' इति क्रियापदस्य कर्तृपदं किम् ? (1)
ज्येष्ठा (2) ते (3)
श्रेष्ठा (4)
विद्वांसः 4. 'आधुनिकतमा' इति पदस्य किं विलोमपदम् अन्न प्रयुक्तम् ? (1) प्रा…