Jac Board Class 12 Sanskrit Term 2 Exam.2022 Answer key

Jac Board Class 12 Sanskrit Term 2 Exam.2022 Answer key
Jac Board Class 12 Sanskrit Term 2 Exam.2022 Answer key
संस्कृत (Sanskrit) Exam Question Solve 2022 Term 2 Group-A खण्डः (क) ( अतिलघु उत्तरीय प्रश्न) 2x7=14 अस्मिन् खण्डे सर्व प्रश्नाः समानांकाः । केचन् पंचव प्रश्नाः पूर्णवाक्येन समाधेयाः । 1. योगसूत्रे कति प्रमाणानि ? कानि च नामानि ? उत्तर :  योगसूत्रे त्रीणि प्रमाणानि सन्ति तेषां नामानि - प्रत्यक्ष -अनुमान - आगमाः सन्ति। 2. सप्तद्वीपानां के आवेष्टनरूपाः सन्ति ? उत्तर :  सप्तद्वीपानां आवेष्टनरूपा: सप्तसमुद्राः सन्ति । 3. श्रीनायारः स्ववेतनस्य अर्धाधिकं भागं कुत्र प्रेषयति स्म? उत्तर : श्रीनायारः स्ववेतनस्य अर्धाधिकं भागं केरलं प्रेषयति स्म। 4. श्रीनायारः कति वर्षेभ्यः ओडीसाराज्ये कार्यं करोतिस्म? उत्तर : श्री नायारः वर्षत्रयेभ्य: ओडीसाराज्ये कार्य करोति स्म। 5. पशुहत्या केषाम् आक्रीडनम् ? उत्तर : पशु हत्या मनुष् याणाम् आ क्रीडनम् । 6. उद्भिज्जपरिषदः सभापतिः कः आसीत् ? उत्तर : उद्भिज्जपरिषदः सभापतिः अश्वत्थदेवः आसीत् । 7. पर्वताः कति सन्ति, समुद्राः च कति सन्ति ? उत्तर : पर्व ताः स प्तः सन्ति , स मुद्राः च स