Class XII (संस्कृत) सप्तम: पाठ: विक्रमस्यौदार्यम्
सप्तम :
पाठ : विक्रमस्यौदार्यम् प्रश्न 1. संस्कृतभाषया उत्तरत - (क) पाठः कस्मात् ग्रन्थात् सङ्कलितः ? उत्तर
: पाठः
'सिंहासनद्वात्रिंशिका' ग्रन्थात् सङ्कलितः। (ख) उपार्जितानां वित्तानां रक्षणं कथं भवति ? उत्तर
: उपार्जितानां
वित्तानां रक्षणं त्यागेन भवति। (ग) धनविषये कीदृशः व्यवहारः कर्तव्यः ? उत्तर
: धनविषये
दानभोगैः व्यवहारः कर्तव्यः । (घ) जलमध्ये पुष्पाञ्जलिं दत्त्वा क्षणं कः स्थितः ? उत्तर
: जलमध्ये
पुष्पाञ्जलिं दत्त्वा क्षणं ब्राह्मणः स्थितः। (ङ) समुद्रः राज्ञे किमर्थं रत्नचतुष्टयं दत्तवान् ? उत्तर
: समुद्रः
राज्ञे व्ययार्थं रत्नचतुष्टयं दत्तवान्। (च) द्वितीयरत्नेन किम् उत्पद्यते ? उत्तर
: द्वितीयरत्नेन
अमृततुल्यं भोजनादिकम् उत्पद्यते। (छ) प्रीतिलक्षणम् कतिविधं भवति ? उत्तर
: प्रीतिलक्षणं
षड्विधं भवति। प्रश्न 2. रिक्तस्थानानि पूरयत
- (क)
उपार्जितानां वित्तानां त्याग: हि रक्षणम्। (ख)
दातव्यं भोक्तव्यं धनविषये सञ्चयः न कर्तव्यः।
(ग)
ततः शिल्पिभिरतीव मनोहर: मण्डपः कारितः। (घ)
भो समुद्र ! विक्रमार्कः राजा यज्ञं करोति। (ङ)
तस्मै राज्ञे व्ययार्थं रत्नचतुष्टयं दास्यामि।
(च)
यद्रत्नं चतु…