Class XII (संस्कृत) सप्तम: पाठ: विक्रमस्यौदार्यम्

सप्तम: पाठ: विक्रमस्यौदार्यम्
Class XII (संस्कृत) सप्तम: पाठ: विक्रमस्यौदार्यम्
सप्तम : पाठ : विक्रमस्यौदार्यम् प्रश्न 1. संस्कृतभाषया उत्तरत - (क) पाठः कस्मात् ग्रन्थात् सङ्कलितः ? उत्तर : पाठः 'सिंहासनद्वात्रिंशिका' ग्रन्थात् सङ्कलितः। (ख) उपार्जितानां वित्तानां रक्षणं कथं भवति ? उत्तर : उपार्जितानां वित्तानां रक्षणं त्यागेन भवति। (ग) धनविषये कीदृशः व्यवहारः कर्तव्यः ? उत्तर : धनविषये दानभोगैः व्यवहारः कर्तव्यः । (घ) जलमध्ये पुष्पाञ्जलिं दत्त्वा क्षणं कः स्थितः ? उत्तर : जलमध्ये पुष्पाञ्जलिं दत्त्वा क्षणं ब्राह्मणः स्थितः। (ङ) समुद्रः राज्ञे किमर्थं रत्नचतुष्टयं दत्तवान् ? उत्तर : समुद्रः राज्ञे व्ययार्थं रत्नचतुष्टयं दत्तवान्। (च) द्वितीयरत्नेन किम् उत्पद्यते ? उत्तर : द्वितीयरत्नेन अमृततुल्यं भोजनादिकम् उत्पद्यते। (छ) प्रीतिलक्षणम् कतिविधं भवति ? उत्तर : प्रीतिलक्षणं षड्विधं भवति। प्रश्न 2.  रिक्तस्थानानि पूरयत - (क) उपार्जितानां वित्तानां त्याग: हि रक्षणम्। (ख) दातव्यं भोक्तव्यं धनविषये सञ्चयः न कर्तव्यः। (ग) ततः शिल्पिभिरतीव मनोहर: मण्डपः कारितः। (घ) भो समुद्र ! विक्रमार्कः राजा यज्ञं करोति। (ङ) तस्मै राज्ञे व्ययार्थं रत्नचतुष्टयं दास्यामि। (च) यद्रत्नं चतु…