Class XII (संस्कृत) एकादश: पाठ: उद्भिज्ज-परिषद्
एकादश :
पाठ : उद्भिज्ज-परिषद् प्रश्न 1. संस्कृतभाषया उत्तरत - (क) “उद्भिज्जपरिषद्' इति पाठस्य लेखकः कः अस्ति ? उत्तर
: 'उद्भिज्जपरिषद्' इति पाठस्य लेखकः पण्डित-हृषीकेश-भट्टाचार्यः
अस्ति। (ख) उद्भिजपरिषदः सभापतिः कः आसीत् ? उत्तर
: उद्भिज्जपरिषदः सभापतिः अश्वत्थ-देवः आसीत्। (ग) अश्वत्थमते मानवाः तृणवत् कम् उपेक्षन्ते ? उत्तर
: अश्वत्थमते मानवाः तृणवत् स्नेहम् उपेक्षन्ते। (घ) सृष्टिधारासु मानवो नाम कीदृशी सृष्टिः ? उत्तर
: सृष्टिधारासु मानवो नाम निकृष्टतमा सृष्टि:। (ङ) मनुष्यायाणां हिंसावृत्तिः कीदृशी ? उत्तर
: मनुष्यायाणां हिंसावृत्तिः निरवधिः अस्ति। (च) पशुहत्या केषाम् आक्रीडनम् ? उत्तर
: पशुहत्या मनुष्याणाम् आक्रीडनम्। (छ) श्वापदानां हिंसाकर्म कीदृशम् ? उत्तर
: श्वापदानां
हिंसाकर्म जठरानलनिर्वाणमात्रप्रयोजकम् अस्ति। प्रश्न 2. रिक्तस्थानानि पुरयत - (क)
मानवा नाम सर्वासु सृष्टिधारासु निकृष्टतमा सृष्टिः।
(ख)
मनुष्याणां हिंसावृत्तिः निरवधिः। (ग)
नहि ते करतलगतानपि हरिण-शशकादीन् उपघ्नन्ति। (घ)
परं तृणवद् उपेक्षन्ते स्हेनम् । (ङ)
न केवलमेते पशुभ्यो निकृष्टास्तृणेभ्योऽपि निस्साराः
एव। प्…