Class 11th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 23.09.23
झारखण्ड
शैक्षिक अनुसन्धान एवं प्रशिक्षण परिषद्, रांची PROJECT
RAIL (REGULAR
ASSESSMENT FOR IMPROVED LEARNING) 2009-2010 दिनांक
:- 23/09/2023 विषयः
- संस्कृतम् कक्षा
11 समयः
- 90 निमेषा: पूर्णांकाः
- 40
सामान्यनिर्देशाः •
अस्मिन् प्रश्नपत्रे 16 बहुविकल्पीयाः प्रश्नाः सन्ति। •
सर्वे प्रश्नाः अनिवार्याः सन्ति । •
प्रत्येकस्य प्रश्नस्य कृते 2.5 अंकाः निर्धारिताः सन्ति । अधोलिखितानां प्रश्नानां कृते उचितविकल्पं चिनुत- 1. प्राचीनतमः वेदः कः ? क. ऋग्वेदः ख.
सामवेदः ग.
अथर्ववेदः घ.
यजुर्वेदः 2. 'यजाग्रतो दूरमुदति देवं मन्त्रः कस्मात् वेदात् सङ्कलितः ? क. यजुर्वेदात् ख.
ऋग्वेदात् ग.
सामवेदात् घ.
अथर्ववेदात् 3. मे मनः कीदृशः भवतु ? क. शिवसङ्कल्प ख.
शान्तं ग.
मनोरमं घ.
प्रसन्नं