Class 11th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 23.09.23

Class 11th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 23.09.23
Class 11th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 23.09.23
झारखण्ड शैक्षिक अनुसन्धान एवं प्रशिक्षण परिषद्, रांची PROJECT RAIL (REGULAR ASSESSMENT FOR IMPROVED LEARNING) 2009-2010 दिनांक :- 23/09/2023 विषयः - संस्कृतम् कक्षा 11 समयः - 90 निमेषा: पूर्णांकाः - 40 सामान्यनिर्देशाः • अस्मिन् प्रश्नपत्रे 16 बहुविकल्पीयाः प्रश्नाः सन्ति। • सर्वे प्रश्नाः अनिवार्याः सन्ति । • प्रत्येकस्य प्रश्नस्य कृते 2.5 अंकाः निर्धारिताः सन्ति । अधोलिखितानां प्रश्नानां कृते उचितविकल्पं चिनुत- 1. प्राचीनतमः वेदः कः ? क. ऋग्वेदः ख. सामवेदः ग. अथर्ववेदः घ. यजुर्वेदः 2. 'यजाग्रतो दूरमुदति देवं मन्त्रः कस्मात् वेदात् सङ्कलितः ? क. यजुर्वेदात् ख. ऋग्वेदात् ग. सामवेदात् घ. अथर्ववेदात् 3. मे मनः कीदृशः भवतु ? क. शिवसङ्कल्प ख. शान्तं ग. मनोरमं घ. प्रसन्नं