Class 12th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 23.09.23
झारखण्ड शैक्षिक अनुसन्धान एवं प्रशिक्षण परिषद्, रांची PROJECT RAIL (REGULAR ASSESSMENT FOR IMPROVED LEARNING) 2009-2010 दिनांक :- 23/09/2023 विषयः
- संस्कृतम् कक्षा 12 समयः
- 90 निमेषा: पूर्णांकाः
- 40
सामान्यनिर्देशाः •
अस्मिन् प्रश्नपत्रे 16 बहुविकल्पीयाः प्रश्नाः सन्ति । •
सर्वे प्रश्नाः अनिवार्याः सन्ति । •
प्रत्येकस्य प्रश्नस्य कृते 2.5 अंकाः निर्धारिताः सन्ति । अधोलिखितानां प्रश्नानां कृते उचितविकल्पं चिनुत - 1. ईशावास्योपनिषद् कस्याः संहितायाः भागः ? क. यजुर्वेदस्य ख.
ऋग्वेदस्य ग.
सामवेदस्य घ.
अथर्ववेदस्य 2. मनसोऽपि वेगवान् कः ? क.
जनः ख. आत्मतत्व: ग.
नरः घ.
मातरिश्वा 3. पदार्थभोगः कथं करणीयः ? क.
मित्रभावेन ख.
प्रेमभावेन ग. त्यागभावेन