Class 12th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 23.09.23

Class 12th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 23.09.23
Class 12th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 23.09.23
झारखण्ड शैक्षिक अनुसन्धान एवं प्रशिक्षण परिषद्, रांची PROJECT RAIL (REGULAR ASSESSMENT FOR IMPROVED LEARNING) 2009-2010 दिनांक :- 23/09/2023 विषयः - संस्कृतम् कक्षा 12 समयः - 90 निमेषा: पूर्णांकाः - 40 सामान्यनिर्देशाः • अस्मिन् प्रश्नपत्रे 16 बहुविकल्पीयाः प्रश्नाः सन्ति । • सर्वे प्रश्नाः अनिवार्याः सन्ति । • प्रत्येकस्य प्रश्नस्य कृते 2.5 अंकाः निर्धारिताः सन्ति । अधोलिखितानां प्रश्नानां कृते उचितविकल्पं चिनुत - 1. ईशावास्योपनिषद् कस्याः संहितायाः भागः ? क. यजुर्वेदस्य ख. ऋग्वेदस्य ग. सामवेदस्य घ. अथर्ववेदस्य 2. मनसोऽपि वेगवान् कः ? क. जनः ख. आत्मतत्व: ग. नरः घ. मातरिश्वा 3. पदार्थभोगः कथं करणीयः ? क. मित्रभावेन ख. प्रेमभावेन ग. त्यागभावेन