12th Sanskrit प्रथम : पाठः- विद्ययाऽमृतमश्रुते
प्रश्न बैंक - सह - उत्तर पुस्तक (Question Bank-Cum-Answer Book) Class - 12 Sanskrit प्रथम : पाठः- विद्ययाऽमृतमश्रुते Q1. अधोलिखितं पद्यांशं पठित्वा तदाधारितान् प्रश्नान् उत्तरत-
ईशावास्यमिदं
सर्वं यत्किञ्च जगत्यां जगत् । तेन
त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥ (क) एकपदेन उत्तरत- (i) सर्वं जगत् केन आवास्यम् ? उत्तर-
ईशा (ii) कस्पस्वित् किं मा गृधः ? उत्तर-
धनम् (ख) पूर्णवाक्येन उत्तरत- (1) अस्माभिः कथं भोक्तव्यम् ? उत्तर-
अस्माभिः त्यक्तेन भोक्तव्यम् । (ग) त्यक्तेन इत्यत्र का विभक्तिः ? उत्तर-
तृतीया अधोलिखितस्य
श्लोकस्य अन्वयं लिखत-
कुर्वत्रेवेह
कर्माणि जिजीविषेच्छतं समाः। एवं
त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे । उत्तर-
इह शतम् समाः कर्माणि कुर्वन् एव जिजीविषेत् । इतः
अन्यथा न अस्ति एवम् त्वयि नरे कर्म लिप्यते न । संस्कृतभाषायाम्
उत्तरं लिखत- (क) ईशावास्योपनिषद् कस्याः संहितायाः भागः ?