12th Sanskrit चतुर्थः पाठः कर्मगौरवम्
प्रश्न बैंक - सह - उत्तर पुस्तक (Question Bank-Cum-Answer Book) Class - 12 Sanskrit
चतुर्थः
पाठः कर्मगौरवम् (I)
संस्कृतभाषया उत्तरत- (क) अयं पाठः कस्मात् ग्रन्यात् सङ्कलितः ? उत्तर-
श्रीमद्भगवद्गीतायाः । (ख) लोक: कम् अनुवर्तते ? उत्तर-
श्रेष्ठाणां प्रमाणम् । (ग) बुद्धियुक्तः अस्मिन् संसारे के जहाति ? उत्तर-
सुकृतदुष्कृते (घ) कः संन्यासी कथ्यते ? उत्तर
- यः कर्मफलं अनाश्रितः कर्म करोति सः संन्यासी कथ्यते ।
(ll)
पठितावबोधनं कार्यम्- सुख
दुःखे समे कृत्वा लाभालाभौ जयाजयौ । ततो
युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ।।
एकपदेन
उत्तरत- (क) 1. श्रीकृष्णः कं युद्धाय प्रेरयति ? उत्तर-अर्जुनम्
। (2.) युद्धकारणात् किम् न प्राप्स्यति ? उत्तर-
पापम् । (II) पूर्ण वाक्येन उत्तरत- किम्
समे कृत्वा युद्धाय युज्यस्व ? उत्तर
- सुखदुःखे, लाभालाभौ जयाजयौ, समे कृत्वा युद्धाय युज्यस्व ।
(III)
प्रदतविकल्पेभ्यः उत्तरं चिनुत- (1.) 'युज्यस्व' इति क्रियापदस्य कर्तृपदं किम् ? (क)
त्वम् (ख)
सः