12th Sanskrit चतुर्थः पाठः कर्मगौरवम्

12th Sanskrit चतुर्थः पाठः कर्मगौरवम्
12th Sanskrit चतुर्थः पाठः कर्मगौरवम्
प्रश्न बैंक - सह - उत्तर पुस्तक (Question Bank-Cum-Answer Book) Class - 12 Sanskrit चतुर्थः पाठः कर्मगौरवम् (I) संस्कृतभाषया उत्तरत- (क) अयं पाठः कस्मात् ग्रन्यात् सङ्कलितः ? उत्तर- श्रीमद्भगवद्गीतायाः । (ख) लोक: कम् अनुवर्तते ? उत्तर- श्रेष्ठाणां प्रमाणम् । (ग) बुद्धियुक्तः अस्मिन् संसारे के जहाति ? उत्तर- सुकृतदुष्कृते (घ) कः संन्यासी कथ्यते ? उत्तर - यः कर्मफलं अनाश्रितः कर्म करोति सः संन्यासी कथ्यते । (ll) पठितावबोधनं कार्यम्- सुख दुःखे समे कृत्वा लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ।। एकपदेन उत्तरत- (क) 1. श्रीकृष्णः कं युद्धाय प्रेरयति ? उत्तर-अर्जुनम् । (2.) युद्धकारणात् किम् न प्राप्स्यति ? उत्तर- पापम् । (II) पूर्ण वाक्येन उत्तरत- किम् समे कृत्वा युद्धाय युज्यस्व ? उत्तर - सुखदुःखे, लाभालाभौ जयाजयौ, समे कृत्वा युद्धाय युज्यस्व । (III) प्रदतविकल्पेभ्यः उत्तरं चिनुत- (1.) 'युज्यस्व' इति क्रियापदस्य कर्तृपदं किम् ? (क) त्वम् (ख) सः