12th Sanskrit चतुर्दशः पाठः कथं शब्दानुशासनं कर्तव्यम्

12th Sanskrit चतुर्दशः पाठः कथं शब्दानुशासनं कर्तव्यम्
12th Sanskrit चतुर्दशः पाठः कथं शब्दानुशासनं कर्तव्यम्
प्रश्न बैंक - सह - उत्तर पुस्तक (Question Bank-Cum-Answer Book) Class - 12 Sanskrit चतुर्दशः पाठः कथं शब्दानुशासनं कर्तव्यम् 1. एकपदेन उत्तरत- (क) कः गरीयान् अस्ति ? उत्तर- अपशब्दः (ख) क: ज्यायः अस्ति ? उत्तर- लघुत्वशब्दोपदेशः (ग) शब्दानां प्रतिपत्तौ किं कर्तव्यः ? उत्तर- प्रतिपदपाठः (घ) बृहस्पतिः कस्मै प्रतिपदशब्दान् उक्तवान् ? उत्तर- इन्द्राय (ङ) एकैकस्य शब्दस्य कति अपभ्रंशाः सन्ति? उत्तर- बहवः (च) 'इष्टान्' अस्य विलोमपदं किम् ? उत्तर - अनिष्टान् (छ) 'कर्तव्यम्' इत्यस्मिन् कः प्रत्ययः प्रयुक्तः ? उत्तर- तव्यत् (ज) 'कृत्स्रम्' इत्यस्य अर्थं लिखत- उत्तर - सम्पूर्णम् 2. पूर्णवाक्येन उत्तरत- (क) मनुष्यस्य आयुः कतिवर्षाणि मन्यते?