Class 12th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 27.07.2024
झारखण्ड शैक्षिक अनुसंधान एवं प्रशिक्षण परिषद्, राँची PROJECT RAIL (REGULAR ASSESSMENT FOR IMPROVED LEARNING) GENERAL SCHOOL 27.07.2024 विषय – संस्कृत कक्षा 12 पूर्णांक - 40 समय - 90 निमिषाः
सामान्य निर्देशा :- 1. अस्मिन् प्रश्न पत्रे 10 बहुविकल्पीयाः प्रश्नाः सन्ति। 2 वस्तुनिष्ठ प्रश्ने एकतः दशपर्यन्तं (1-10) चत्वारः विकल्पाः सन्ति,
उचितं विकल्प चित्वा (क, ख, ग, घ) उत्तर पुस्तिकायां लिखत । 3. प्रश्न संख्या 1-10 अंकद्वयम् (10X2) अंकाः निर्धारितः अस्ति। 4. अतिलघु-उतरीयः प्रश्नाः 11-12 (2X2) अंकः निर्धारितः अस्ति । 5 लघु-उत्तरीय प्रश्ना 13-14 (3X2) अंकाः निर्धारितः अस्ति। 6. प्रश्न संख्या 15 एवं 16 (5X2) अंकाः निर्धारिताः सन्ति। 7. सर्वे प्रश्नाः अनिवार्या सन्ति।
खण्ड क 2X10 = 20 1. 'विद्ययाऽमृतमश्नुते' पाठः कस्मात् ग्रन्थात् सङ्कलितः? (क) माण्डूक्योपनिषदः (ख) तैतिरीयोपनिषदः (ग) ईशावास्योपनिषदः (घ) छान्दोग्योपनिषदः 2. 'मातरिश्वा' इत्यस्य पर्यायपदं किम् ? (क) अग्निः (ख) जलम् (ग) विद्या (घ) वायुः 3. जगत्यां जगत्सर्वं केन भुञ्जीथा? (क) लोभेन (ख) हर्षेण (ग) दुःखेन (घ) त्यागेन