Class 12th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 27.07.2024

Class 12th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 27.07.2024
Class 12th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 27.07.2024
झारखण्ड शैक्षिक अनुसंधान एवं प्रशिक्षण परिषद्, राँची PROJECT RAIL (REGULAR ASSESSMENT FOR IMPROVED LEARNING) GENERAL SCHOOL 27.07.2024 विषय – संस्कृत कक्षा 12 पूर्णांक - 40 समय - 90 निमिषाः सामान्य निर्देशा :- 1. अस्मिन् प्रश्न पत्रे 10 बहुविकल्पीयाः प्रश्नाः सन्ति। 2 वस्तुनिष्ठ प्रश्ने एकतः दशपर्यन्तं (1-10) चत्वारः विकल्पाः सन्ति, उचितं विकल्प चित्वा (क, ख, ग, घ) उत्तर पुस्तिकायां लिखत । 3. प्रश्न संख्या 1-10 अंकद्वयम् (10X2) अंकाः निर्धारितः अस्ति। 4. अतिलघु-उतरीयः प्रश्नाः 11-12 (2X2) अंकः निर्धारितः अस्ति । 5 लघु-उत्तरीय प्रश्ना 13-14 (3X2) अंकाः निर्धारितः अस्ति। 6. प्रश्न संख्या 15 एवं 16 (5X2) अंकाः निर्धारिताः सन्ति। 7. सर्वे प्रश्नाः अनिवार्या सन्ति। खण्ड क 2X10 = 20 1. 'विद्ययाऽमृतमश्नुते' पाठः कस्मात् ग्रन्थात् सङ्कलितः? (क) माण्डूक्योपनिषदः (ख) तैतिरीयोपनिषदः (ग) ईशावास्योपनिषदः (घ) छान्दोग्योपनिषदः 2. 'मातरिश्वा' इत्यस्य पर्यायपदं किम् ? (क) अग्निः (ख) जलम् (ग) विद्या (घ) वायुः 3. जगत्यां जगत्सर्वं केन भुञ्जीथा? (क) लोभेन (ख) हर्षेण (ग) दुःखेन (घ) त्यागेन