Project PARAKH Class-12th Sanskrit Model Set-1 Questions-cum-Answer Booklet (2024-25)

Project PARAKH Class-12th Sanskrit Model Set-1 Questions-cum-Answer Booklet (2024-25)
Project PARAKH Class-12th Sanskrit Model Set-1 Questions-cum-Answer Booklet (2024-25)
प्रोजेक्ट परख (तैयारी उड़ान की) MODEL QUESTION SET-1 कक्षा- द्वादशी ; विषयः- संस्कृतम् समसः- 3:00 ; पूर्णांकाः- 80 सामान्यनिर्देशाः- • अभ्यर्थिनः यथाशक्ति स्वशब्देषु उत्तरं दद्युः। • कुलप्रश्नानां संख्याः 52 सन्ति। • प्रश्नः 1तः 30 पर्यन्तं बहुविकल्पप्रश्नाः सन्ति, प्रत्येकस्मिन् प्रश्ने चत्वारः विकल्पाः सन्ति। सम्यक् विकल्पं चिनोतु। प्रत्येकस्य प्रश्नस्य कृते एकम् अङ्क विनियोजितं भवति । • प्रश्नसंख्या 31तः 38 पर्यन्तम् अतीव-लघुप्रश्नाः सन्ति। षेयु कस्यापि 6 प्रश्नानाम् उत्तरं दातुम् अनिवार्यम् अस्ति। प्रत्येकस्य प्रश्नस्य मूल्यं 2 अङ्केषु निर्धारितं भवति । • प्रश्नसंख्या 39तः 46पर्यन्तं लघु-उत्तरप्रश्नाः सन्ति। येषु कस्यापि 6 प्रश्नानाम् उत्तरं दातुम् अनिवार्यम् अस्ति। प्रत्येकस्य प्रश्नस्य मूल्यं 3 अङ्केषु निर्धारितं भवति। • प्रश्नसंख्या 47तः 52 पर्यन्तं दीर्घोत्तरप्रश्नाः सन्ति। कस्यापि 4 प्रश्नस्य उत्तरं दातुम् अनिवार्यम् अस्ति। प्रत्येकस्य प्रश्नस्य मूल्यं 5 अङ्केषु निर्धारितम् अस्ति। अपठित-अवबोधनम् अयम् अस्माकं देशः। वयम् अस्य पुत्राः स्मः। अतः वयं परस्परं भ्रातरः। एकोऽस्माकं शासनम्। एकः राष…