Class 11 Sanskrit Jac Board 2025 Answer key

Class 11 Sanskrit Jac Board 2025 Answer key
Class 11 Sanskrit Jac Board 2025 Answer key
झारखण्ड अधिविद्य परिषद् CLASS-XI E ΧΑΜΙΝΑΤΙΟΝ , 2025 Art's (Paper - III) SANSKRIT (MCQ Type) खण्ड - क  (अपठित अवबोधनम् ) निर्देश : अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तानां प्रश्नानां समुचितम् उत्तरं चिनुत । एकदा एकः सम्म्राट् रथे उपविश्य राजमार्गेण गच्छति स्म । किञ्चिदग्रे कश्चन संन्यासी रथस्य पुरतः आगतः । सम्राट् क्रोधेन अगर्जत् "अये कस्त्वम् ?" संन्यासी सम्राजः समक्षं स्थित्वा अवदत् "अहमस्मि सम्राट् ।" कुद्धः राजा अवदत् "जीर्णवस्त्रधारी नग्नपादः कथं सम्राट् भवितुम् अर्हति ?" संन्यासी अवदत् "किं सुवर्णरथारूढः अह‌ङ्कारी सम्राट् भवितुम् अर्हति ? सम्राट् तु जितक्रोधः विनम्रः भवति ।" लज्जितः सम्राट् संन्यासिनः पादयोः अपतत् । 1. सम्राटः रथस्य अग्रे कः आगतः ? (A) राजा (B) रानी (C) संन्यासी (D) भिक्षुकः 2. संन्यासिनः पादयोः लज्जितः कः अपतत् ? (A) अश्वः (B) भिक्षुकः (C) द्वारपालः (D) सम्रा ट् 3. 'अगर्जत्' इति क्रियापदस्य कर्तृपदं किम् ? (A) सम्राट् (B) द्वारपालः