CLASS-11-SANSKRIT-MODEL SET-1

CLASS-11-SANSKRIT-MODEL SET-1
CLASS-11-SANSKRIT-MODEL SET-1
अनुच्छेदं पठित्वा प्रश्नानाम् उत्तराणि विकल्पेभ्य: चिनुत। भारतस्य राजधानी नवदिल्ली इति ख्याता|अस्य प्राचीनतमं नाम इन्द्रप्रस्थम् इति आसीत्।यथा शरीरस्य मध्यभागे हृदये आत्मा तिष्ठति ,तथैव भारतदेशस्य मध्यमो भागः स एव यत्र देहली इति नाम्ना ख्याता विशाला नगरी वर्तते । देहलीमध्ये सर्वकारस्य केन्द्रीयशासनस्य अनेके कार्यालया: तिष्ठन्ति। तत्र बहुभूमिकानि भवनानि सत्यमेव दर्शनीयानि एतेषु भवनेषु लोकसभा भवनम्, राज्यसभा भवनम्, राष्ट्रपति- निवासश्च दर्शनीयानि सन्ति।भारतस्य प्रधानमंत्री अन्ये च केन्द्रीय- मंत्रिण: अपि अस्मिन् नगरे वसन्ति। प्रश्नाः 1. भारतस्य राजधानी का ? क) नवदिल्ली ख) इलाहाबाद ग) कोलकाता घ) मुम्बई-नगरी 2. नवदिल्ल्या: प्राचीनतमं नाम किम् ? क) पाटलिपुत्रम् ख) इन्द्रप्रस्थम् ग) मद्रासनगरम् घ) उज्जयिनी -नगरम् 3. 'असत्यमेव' इत्यस्य विलोमपदं किम् ? क) प्राचीनतमम् ख) दर्शनीयम् ग) विशाला घ) सत्यमेव 4. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत क) सत्संगति: ख) नवदिल्या: दर्शनीयस्थानानि ग) अनुशासनम् घ) विद्याया: महत्त्वम् खण्ड-ख (अनुप्रयुक्तव्याकरणम् ) 5. 'श्' वर्णस्य उच्चारणस्थानं किम् ? क) दन्त…