CLASS-11-SANSKRIT-MODEL SET-1
अनुच्छेदं
पठित्वा प्रश्नानाम् उत्तराणि विकल्पेभ्य: चिनुत। भारतस्य
राजधानी नवदिल्ली इति ख्याता|अस्य प्राचीनतमं नाम इन्द्रप्रस्थम् इति आसीत्।यथा शरीरस्य
मध्यभागे हृदये आत्मा तिष्ठति ,तथैव भारतदेशस्य मध्यमो भागः स एव यत्र देहली इति नाम्ना
ख्याता विशाला नगरी वर्तते । देहलीमध्ये सर्वकारस्य केन्द्रीयशासनस्य अनेके कार्यालया:
तिष्ठन्ति। तत्र बहुभूमिकानि भवनानि सत्यमेव दर्शनीयानि एतेषु भवनेषु लोकसभा भवनम्,
राज्यसभा भवनम्, राष्ट्रपति- निवासश्च दर्शनीयानि सन्ति।भारतस्य प्रधानमंत्री अन्ये
च केन्द्रीय- मंत्रिण: अपि अस्मिन् नगरे वसन्ति। प्रश्नाः 1.
भारतस्य राजधानी का ? क) नवदिल्ली ख)
इलाहाबाद ग)
कोलकाता घ)
मुम्बई-नगरी 2.
नवदिल्ल्या: प्राचीनतमं नाम किम् ? क)
पाटलिपुत्रम् ख) इन्द्रप्रस्थम् ग)
मद्रासनगरम् घ)
उज्जयिनी -नगरम् 3.
'असत्यमेव' इत्यस्य विलोमपदं किम् ? क)
प्राचीनतमम् ख)
दर्शनीयम् ग)
विशाला घ) सत्यमेव 4.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत क)
सत्संगति: ख) नवदिल्या: दर्शनीयस्थानानि ग)
अनुशासनम् घ)
विद्याया: महत्त्वम्
खण्ड-ख
(अनुप्रयुक्तव्याकरणम् ) 5.
'श्' वर्णस्य उच्चारणस्थानं किम् ? क)
दन्त…