CLASS-11-SANSKRIT-MODEL SET-2

CLASS-11-SANSKRIT-MODEL SET-2
CLASS-11-SANSKRIT-MODEL SET-2
खण्ड -क (अपठितावबोधनम् ) अधोलिखितगद्यांशं पठित्वा तदाधारितान् प्रश्नान् उतरत - मन बुद्धि अहंकारेति त्रयाणां तत्वानां समाहारः चित्त इति कथ्यते। चित्तस्य प्रकृतिः चंचलात्मिका अस्ति। सर्वेष्वपि कार्येषु साफल्यं प्राप्तुं चित्तस्य एकाग्रता आवश्यकी। चित्तस्य एकाग्रतायाः कृते महर्षि पतंजलिना योगस्य उपदेशः कृतः । महर्षिणा योगसूत्रे लिखितम् -योगः चित्तवृत्तिनिरोधः । 1. चित्तस्य प्रकृतिः कीदृशी? (क) प्रमादात्मिका (ख) निश्चलात्मिका (ग) चंचलात्मिका (घ) संशयात्मिका 2. चित्तवृत्तिनिरोधः कः? (क) योगः (ख) भोग (ग) रोगः (घ) नियोगः 3. कार्येषु साफल्य प्राप्तुं कस्य एकाग्रता आवश्यकी ? (क) वित्तस्य (ख) चित्तस्य (ग) ध्यानस्य (घ) धनस्य 4. योगसूत्रस्य रचयिता कः? (क) रामदेवः (ख) कामदेवः (ग) वाल्मीकिः (घ) पतंजलिः खण्ड -ख (रचनात्मककार्यम्) 5. वकारस्य उच्चारणस्थानं किम् ? (क) तालुः (ख) कण्ठः (ग) दन्तोष्ठम् (घ) कष्ठोष्ठम् 6. लृकारस्य उच्चारणस्थानम् अस्ति - (क) मूर्धा (ख) तालुः (ग) दन्ताः