CLASS-XI Sanskrit Arts Answer Key (TERM II) 2022

CLASS-XI Sanskrit Arts Answer Key (TERM II) 2022

Group - A खण्ड - क ( अति लघु उत्तरीय प्रश्न )

सर्वे प्रश्नाः समानांकाः । केचन् पंच प्रश्नान् पूर्णवाक्येन उत्तरत - 2x 5 =10

1. अलावदीनः कस्य नगरस्य राजा आसीत् ?

उत्तर: अलावदीन: योगिनीपुरस्य नगरस्य राजा आसीत् ।

2. अलावदीनो नाम यवनराजः कस्मै कुप्यति ?

उत्तर: अलावदीनो नाम यवनराज: महिमासाहिनाम्ने सेनानिने कुप्यति ।

3. लाङ्गलिकः किं करोति ?

उत्तर: लाङ्गलिकः भूमिं कर्षति ।

4. 'ईशः कुत्र अस्ति' इति पाठः कस्मात् ग्रन्थात् संकलितः ?

उत्तर: इति पाठ: गीताञ्जल्या: ग्रन्थात् संकलितः।

5. कौ गान्धिनः हृदये नित्य सन्निहितौ आस्ताम् ?

उत्तर: हरिश्चन्द्रश्रवणौ गांधिनः हृदये नित्य सन्निहिती आस्ताम्।

6. गान्धिनः आत्मकथा मूलतः कस्यां भाषायां लिखिता ?

उत्तर: गांधिन: आत्मकथा मूलत: गुजरातीभाषायां लिखिता।

7. कीदृशं भोजनम् इन्द्रियाणि दृढीकरोति ?

उत्तर: स्निग्धं भोजनम् इन्द्रियाणि दृढीकरोति।

Group - B खण्ड ख ( लघु उत्तरीय प्रश्न )

सर्वे प्रश्नाः समानांकाः । केचन् पंच प्रश्नान् उत्तरत- 3x 5 = 15

8. निर्देशानुसारं रूपं लिखत

(क) पठ् लृट्लकारे प्रथमपुरुषे बहुवचने

उत्तर: पठिष्यन्ति

(ख) दृश् लट्लकारे मध्यमपुरुषे एकवचने

उत्तर: पश्यसि

(ग) अस् लंङ्गलकारे उत्तमपुरुषे द्विवचने

उत्तर:  आस्व

9. उचितक्रियापदैः रिक्तस्थानानि पूरयत -

(क) जनाः गंगाजले स्नानं .....कुर्वन्ति.....। ( करोति / कुर्वन्ति )

(ख) सः चलचित्रं .....अपश्यत्......। ( अपश्यन् / अपश्यत्)

(ग) दशरथस्य चत्वारः पुत्राः ....आसन्......। (आसन् / आसीत्)

10. उचितं विभक्ति संयोज्य रिक्तस्थानानि पूरयत.

(क) ...विद्यालयं.......... उभयतः मार्गाः सन्ति । ( विद्यालय )

(ख) ... ब्राह्मणय:........... भोजनं यच्छ । (ब्राह्मण)

(ग) सीता .....रामेण........... सह वनम् अगच्छत् । (राम)

11. यथानिर्देशं परिचयं लिखत- 3

पद

लकार

पुरुष

वचन

(क) भवन्ति

लट् लकार

प्रथम पुरुष

बहुवचन

(ख) गमिष्यामि

लृट् लकार

उत्तम पुरुष

एकवचन

(ग) अपठः

लंऽ. लकार

मध्यम पुरुष

एकवचन

 

12. अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत -3

(क) सत्यम् = रामः सत्यम् वदति।

(ख) वृक्षः = एषः वृक्ष: विशालः अस्ति ।

(ग) शीघ्रम् = सः शीघ्रम् चलति ।

13. पर्यायपदं लिखत - 3

(क) कमलम् = अम्बुजम् / जलजम्।

(ख) पिता = जनक: / तात:।

(ग) चन्द्रः = निशाकरः / हिमांशु

14. विलोमपदं लिखत- 3

(क) प्राचीनतमः = आधुनिकतम:।

(ख) दिनम् = रात्रि:

(ग) मम = तव।

Group - C खण्ड ग ( दीर्घ उत्तरीय प्रश्न )

सर्वे प्रश्नाः समानाङ्काः । केषांचित् त्रयाणाम् एव उत्तरं लेख्यः 5 x 3 =15

15. अधोलिखितं गद्यांशं पठित्वा तदाधारितान् प्रश्नान् उत्तरत - 5

देशस्य भक्तिः देशभक्तिः कथ्यते । देशभक्तिभावनया एव सैनिकाः अन्ये जनाः च देशहिताय स्वप्राणान् अपि त्यक्तुम् इच्छन्ति । कवयः च वदन्ति जननी जन्मभूमिश्च स्वर्गादपि गरीयसी । लोकानां शरणदायिनी - नानाभोज्यपदार्थप्रदायिनी एषा अस्माकं जन्मभूमिः वीरभूमिः अस्ति ।

राष्ट्रसंरक्षणाय परस्परम् एकतायाः भावना अपेक्षिता । नरस्य हृदये राष्ट्रभावना यदि नास्ति, तदा तस्य जीवनं निष्फलम् अस्ति । युद्धक्षेत्रे वीराः देशस्य रक्षणार्थं स्वप्राणान् समर्पितवन्तः । यदा सर्वेषु एव देशवासिषु एतादृशी भविष्यति, तदा देशः नूनम् उन्नतिं करिष्यति ।

(क) एकपदेन उत्तरत-1/2x2 =1

(i) सैनिकाः अन्ये जनाः च देशहिताय किं त्यक्तुम् इच्छन्ति ?

उत्तर: स्वप्राणान्

(ii) अस्माकं जन्मभूमिः कीदृशी अस्ति ?

उत्तर: वीरभूमिः

(ख) पूर्णवाक्येन उत्तरत- 1×2=2

(i) राष्ट्रसंरक्षणाय का अपेक्षिता अस्ति ?

उत्तर: राष्ट्रसंरक्षणाय परस्परम् एकतायाः भावना अपेक्षिता ।

(ii) कवयः किं वदन्ति ?

उत्तर: कवयः वदन्ति जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ।

(ग) यथानिर्देशम् उत्तरत- 1/2x4=2

(i) 'अवनतिः' इत्यस्य किं विलोमपदं गद्यांशे प्रयुक्तम् ?

उत्तर: उन्नति:

(ii) 'करिष्यति' पदे क लकार: ?

उत्तर: लृट्लकार:

(iii) 'समर्पितवन्तः' अस्य कर्तृपदं अत्र किं प्रयुक्तम् ?

उत्तर: वीरा:

(iv) 'शरणदायिनी जन्मभूमिः' अनयोः पदयोः विशेष्यपदं किम् ?

उत्तर: जन्मभूमि:

16. वार्षिकशुल्कं क्षमापनार्थं प्राचार्य प्रति पत्रे लिखत । 5

उत्तर: सेवायाम्

        प्राचार्यमहोदयः,

        +2 उच्च विद्यालय गोपीकांदर, दुमका ।

विषयः = वार्षिकशुल्कं क्षमापनार्थम् आवेदनपत्रम्।

महोदयः,

सविनयं निवेदयामि यत् अहं भवतां विद्यालये एकादशकक्षायां पठामि । अहं एकः अति निर्धनः छात्रः अस्मि । मम जनकस्य आर्थिकस्थिति: शोचनीया अस्ति।अहं वार्षिकशुल्कं दातुम् असमर्थ: अस्मि ।अतः वार्षिकशुल्कमुक्तं कृत्वा भवन्त: माम अनुग्रह्णन्तु ।

दिनांक:- 26/05/2022

भवताम् आज्ञाकारी शिष्य:

क ख ग

क्रमांक 11

17. मञ्जूषातः उचितानि पदानि चित्वा कथां पूरयत-5

मम नाम ....गंगा.....अस्ति । अहं ....पृथिव्याम्...... भागीरथी अस्मि, .....यतः....... भगीरथस्य तपसा एव ...अहम्..... धरित्र्याम् अवतीर्णा आसम् । जहनुः ऋषेः सुताकारणेन अहं .......जाह्नवी..... कथ्ये । देवानां नदीहेतुना अहं ...सुरसरिता...... अस्मि । .......त्रिपथगाम्.... माम् अनेन कारणेन ...कथयन्ति....... यतः मम ...त्रिषु....... पथिषु .....गमनम्...... अस्ति ।

मज्जूषा-

जाह्नवी, अहम्, सुरसरिता, गंगा, त्रिपथगाम्, पृथिव्याम्, कथयन्ति, यतः, गमनम्, त्रिषु ।

 

18. चम्पूकाव्यस्य वैशिष्ट्यं लिखत । 5

उत्तर:

1) गद्यपद्यमयी रचना चम्पूकाव्यं कथ्यते ।

2) श्रृंगारवीरशान्तादिरसानां प्रयोगः चम्पूकाव्ये क्रियते ।

3) चम्पूकाव्ये सर्गाणां नामानि उच्छवास: उल्लास: इत्यादिपदैः क्रियन्ते

4) विविधानां कथावस्तूनां प्रयोगः चम्पूकाव्येषु दृश्यते ।

5) चम्पूकाव्येषु सरलगद्यानां प्रयोगः क्रियते।

6) प्रमुखचम्पूकाव्यस्य नामानि = त्रिविक्रमभट्ट नलचम्पू: मदालसाचम्पूः च । सोमदेवसूरि कृत यशस्तिलकचम्पू:, अनन्तभट्ट कृत भारतचम्पू:, महाराज भोजकृत रामायणचम्पूः, श्रीकृष्ण कृत पारिजातहरणचम्पू: ।

19. अधोलिखितानां ग्रन्थानां लेखकानां नामानि लिखत- 5

(क) रामायणम् - वाल्मीकि:।

(ख) जातकमाला - आर्यशूर:।

(ग) पुरुषपरीक्षा - विद्यापति:।

(घ) अभिज्ञानशाकुंतलम् - कालिदास:।

(ङ) कादम्बरी - वाणभट्ट:।

Post a Comment

Hello Friends Please Post Kesi Lagi Jarur Bataye or Share Jurur Kare
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.