Class XI Sanskrit Set-1 Question Solution Term-2 (2021-22)

Class XI Sanskrit Set-1 Question Solution Term-2 (2021-22)

 

निर्देश-:

●  परीक्षार्थी यथासंभव अपने शब्दों में उत्तर दें।

●  इस प्रश्नपत्र में तीन खण्ड है क, ख, और ग, एवं प्रश्नों की संख्या 19 है।

●  प्रश्न संख्या 1-7 तक अतिलघु उत्तरीय है। इनमें से किन्हीं 5 प्रश्नों के उत्तर दें। प्रत्येक प्रश्न का मान 2 अंक निर्धारित है।

●  प्रश्न संख्या 8-14 लघु उत्तरीय हैं। इनमें से किन्हीं 5 प्रश्नों के उत्तर दें। प्रत्येक प्रश्न का मान 3 अंक निर्धारित है।

●  प्रश्न संख्या 15-19 दीर्घ उत्तरीय हैं। इनमें से किन्हीं 3 प्रश्नों के उत्तर दें। प्रत्येक प्रश्न के लिए 5 अंक निर्धारित है।

खंड - 'क'

( अति लघु उत्तरीय प्रश्न )

अस्मिन् खण्डे सर्वे प्रश्ना: समानांका: । केचन् पंचैव प्रश्नाः पूर्णवाक्येन समाधेयाः । 2*5=10

1. चरकसंहिताया: रचयिता का? 2

उत्तर: चरकसंहिताया: रचयिता चरकमुनिः अस्ति।

2. महिमासाहिसेनानी प्राणरक्षायै कुत्र अगच्छत् ? 2

उत्तर: महिमासाहिसेनानि प्राणरक्षायै दयावीरस्य हम्मीरदेवस्य पार्श्वे अगच्छत्।

3. शरणागतरक्षायै कः वीरगतिम् अलभत् ? 2

उत्तर: शरणागतरक्षायै हम्मीरदेवः वीरगतिम् अलभत् ।

4. गांधिनः आत्मकथा मूलतः कस्यां भाषायां लिखिता ? 2

उत्तर: गांधिन: आत्मकथा मूलत: गुजरातीभाषायां लिखिता।

5. कौ गान्धिनः हृदये नित्य सन्निहितौ आस्ताम् ? 2

उत्तर: हरिश्चन्द्रश्रवणी गांधिनः हृदये नित्य सन्निहिती आस्ताम्।

6. ईश: कुत्र अस्ति ? इति पाठः कस्मात् ग्रन्थात् संकलित: ? 2

उत्तर: इति पाठ: गीताञ्जल्या: ग्रन्थात् संकलितः।

7. कीदृशं भोजनं बलाभिवृद्धिम् उपजनयति ? 2

उत्तर: स्निग्धं भोजनं बलाभिवृद्धिम् उपजनयति ।

खण्ड-ख

सर्वे प्रश्नाः समानांका: । केचन् पंचैव उत्तरत 3*5= 15

8. निर्देशानुसारं रूपं लिखत- 3

(क) पठ् लट्लकारे प्रथमपुरुषे बहुवचने

उत्तर: पठन्ति।

(ख) दृश् लंङ्गलकारे मध्यमपुरुषे एकवचने

उत्तर: अपश्य:।

(ग) अस् लृट्लकारे उत्तमपुरुषे द्विवचने

उत्तर:  भविष्यवाद:।

9. उचितक्रियापदैः रिक्तस्थानानि पूरयत- 3

(क) छात्रा: प्रतिदिनं विद्यालयं ..गच्छन्ति...। (गच्छति / गच्छन्ति)

(ख) एकदा अहं वने एकं व्याघ्रम्....अपश्यम्....। अपश्यम् / अपश्यत्)

(ग) अयोध्यायाः राजा दशरथ:...आसीत्...। (आसन्/आसीत् )

10. उचितविभक्ति संयोज्य रिक्तस्थानानि पूरयत 3

(क) .....नगरम् .... उभयतः वृक्षाः सन्ति । (नगर)

(ख) स .भिक्षुकाय... वस्त्राणि यच्छति । (भिक्षुक)

(ग) पिता...पुत्रेण...... सह वनं गच्छति । (पुत्र)

11. यथानिर्देश परिचयं लिखत-3

 

पद

लकार

पुरुष

वचनं

भवामि

भू-

- लट्-

-उत्तम-

-एकवचन।

गमिष्यन्ति

गम्-

-लृट्-

-प्रथम-

-बहुवचन।

अपठन्

पठ्-

-लङ्-

-प्रथम-

-बहुवचन।

 

12. अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत 3

(क) रोटिका - भोजने रोटिका महत्वपूर्णा अस्ति।

(ख) आम्रम् - स: आम्रम् खादति।

(ग) सत्यम् - रामः सत्यम् वदति।

13. पर्यायपदं लिखत-3

(क) कमलम् - अम्बुजम् । जलजम् ।

(ख) जलम् - नीरम्। वारि।

(ग) मेघ: - जलधरः । घनः ।

14. विलोमपदं लिखत-3

(क) श्वेतः - श्यामः ।

(ख) प्राचीनतमः - आधुनिकतमः ।

(ग) गुरु: - छात्रः।

खण्ड ग

सर्वे प्रश्नाः समानांकाः । केचन् त्रयाणाम् उत्तरत्-5*3=15

15. अधोलिखितं गद्यांशं पठित्वा प्रदत्तान् प्रश्नान् उत्तरत-

      संसारस्य सर्वेषां प्राणिनां जीवने जलस्य महत्वम् अत्यधिकं वर्तते । जलेन एव मानवानां शरीरं किं वा अखिलानां जीवजन्तूनां, वृक्षादीनां चापि देहः जलेन एव पुष्यते । योऽपि जनः जलस्य प्रयोग करोति, सः एतदपि जानातु यत् जलस्य संरक्षणं सदैव सर्वत्र च अनिवार्यम् । यदि कथमपि जलं न स्यात् तर्हि सर्वमेव जगद् विनष्टं भविष्यति ।

(क) एकपदेन उत्तरत-¹/2*2=1

(i) मानवानां शरीरं केन पुष्यते ?

उत्तर: जलेन।

(ii) ' भविष्यति । इति क्रियायाः कर्तृपदं किम् ?

उत्तर: जगद्।

(ख) पूर्णवाक्पेन उत्तरत-1*2=1

(i) यदि जलं न स्यात्, तर्हि किं भविष्यति ?

उत्तर: यदि जलं न स्यात तर्हि सर्वमेव जगद् विनष्टं भविष्यति।

(ii) कस्य संरक्षणं सदैव अनिवार्यम् ?

उत्तर: जलस्य संरक्षणम् सदैव सर्वत्र च अनिवार्यम् ।

(ग) यथानिर्देशम् उत्तरत- ¹/2*4=2

(i) अत्र 'शरीरम्' अस्य कः पर्याय: ?

उत्तर: देह:।

(ii)' प्राणिनाम्' अस्प विशेषणं किम् ?

उत्तर: सर्वेषां।

(iii) ' सः' इति सर्वनामपदं कस्मै प्रयुक्तम् ?

उत्तर: जन:।

(iv) ' महत्त्वम् 'अस्य कृते का क्रिया अत्र प्रयुक्ता?

उत्तर: वर्तते।

16. दिनद्वयस्य अवकाशार्थं स्वप्राचार्यं प्रति एकं आवेदनपत्रं लिखत ।5

उत्तर: सेवायाम्

         प्राचार्यमहोदयः,

         +2 उच्च विद्यालय गोपीकांदर, दुमका ।

विषय = दिनद्वयस्य अवकाशप्राप्त्यर्थम् आवेदनपत्रम्।

महोदयः,

सविनयं निवेदयामि यत् अहं भवतां विद्यालये एकादशकक्षायां पठामि । गत दिवसात् अहं तीव्र ज्वरेण पीड़ितः अस्मि । अस्मात् कारणात् विद्यालयं आगन्तुम् असमर्थ: अस्मि । अतः दिनद्वयस्य 25/05/2022 दिनांक: 26/05/ 2022 यावत् अवकाशं स्वीकृत्य भवन्त: माम अनुग्रह्णन्तु ।

दिनांक = 24/05/2022

भवतां आज्ञाकारी शिष्य:

क ख ग

क्रमांक 11

17. मंजूषात: उचितसंकेतेन अधोलिखितां कथां पूरयित्वा पुनः लिखत ।5

आसीत् गोदावरीतीरे विशाल: शाल्मली वृक्षः। अतृर विविधाः पक्षिणः ..सपरिवार: ......... निवसन्ति स्म । एकदा कश्चन...व्याध: ......तत्र आगत्य बहून् तण्डुलकणान् विकीर्य ....जालम् ......... प्रासारयत्, स्वयं च प्रच्छत्रः भूत्वा कपोतानां ..प्रतीक्षाम् .......... कृतवान् । अत्रान्तरे चित्रग्रीवनामा कश्चन् कपोतराजः रात्रौ तत्र आगतः । तत्र प्रकीर्णान् तण्डुलकणान् दृष्ट्वा सः चिन्तितवान् यत् निर्जने वने तण्डुलानां प्रकीर्ण......केन ....... कृतं भवेत् ?

मंजूषा

जालम्, व्याधः, सपरिवार, केन, प्रतीक्षाम्

18. 'गद्यम्' इति विधाया: वैशिष्ट्य प्रतिपादयत। 5

उत्तर: गद्यकाव्यस्य प्रमुखाः विशेषता:-

1) छन्दोरहिता रचना गद्यं कथ्यते ।

2) संस्कृतस्य गद्यसाहित्यम् अत्यन्तं प्राचीनं अस्ति।

3) संस्कृतगद्यसाहित्ये समासशैल्या: आधिक्यं भवति ।

4) ओज: संस्कृतगद्यस्य प्राण: ।

5) संस्कृतगद्यसाहित्यस्य कथानकानां मूलं लोककथा: सन्ति

6) गद्यस्य भेदद्वयं मन्यते कथा आख्यायिका च

7) कथायाः कथानकं काल्पनिकं भवति ।

8) आख्यायिकाया: कथानकं ऐतिहासिकं भवति ।

9 ) गद्यस्य विषये प्रसिद्धं अस्ति यत्- गद्यं कवीनां निकषं वदन्ति।

10) प्रमुखगद्य काव्यानि सन्ति सुबंधु:- वासवदत्ता, दण्डी- दशकुमारचरितम्, बाणभट्ट कादंबरी हर्षचरितं च, अंबिकादत्तव्यास:- शिवराजविजयम्।

19. अधोलिखितरचनानां लेखकानां नामानि लिखत -5

(क) गीतांजलि: - रवीन्द्रनाथ टैगोर : ।

(ख) रामायणम् - वाल्मीकिः ।

(ग) चरकसंहिता - चरकमुनिः।

(घ) अभिज्ञानशाकुन्तलम् - कालिदासः ।

(ङ) कादम्बरी - वाणभट्टः।

Post a Comment

Hello Friends Please Post Kesi Lagi Jarur Bataye or Share Jurur Kare