Class XI Sanskrit Set-2 Question Solution Term-2 (2021-22)

Class XI Sanskrit Set-2 Question Solution Term-2 (2021-22)

 

झारखण्ड शैक्षिक अनुसंधान एवं प्रशिक्षण परिषद राँची (झारखण्ड)

द्वितीय सावधिक परीक्षा (2021 2022)

मॉडल प्रश्न पत्र सेट 2

Set- 2

कक्षा- 11

विषय- संस्कृत

पूर्णांक - 40

समय 1 घंटा 30 मिनट

 

निर्देश-:

●  परीक्षार्थी यथासंभव अपने शब्दों में उत्तर दें।

●  इस प्रश्नपत्र में तीन खण्ड है क, ख, और ग, एवं प्रश्नों की संख्या 19 है।

●  प्रश्न संख्या 1-7 तक अतिलघु उत्तरीय है। इनमें से किन्हीं 5 प्रश्नों के उत्तर दें। प्रत्येक प्रश्न का मान 2 अंक निर्धारित है।

●  प्रश्न संख्या 8-14 लघु उत्तरीय हैं। इनमें से किन्हीं 5 प्रश्नों के उत्तर दें। प्रत्येक प्रश्न का मान 3 अंक निर्धारित है।

●  प्रश्न संख्या 15-19 दीर्घ उत्तरीय हैं। इनमें से किन्हीं 3 प्रश्नों के उत्तर दें। प्रत्येक प्रश्न के लिए 5 अंक निर्धारित है।

खण्ड:- (क)

सर्वे प्रश्नाः समानाड्का: । केचन् पञ्चप्रश्नान् पूर्णवाक्येन उत्तरत- 2*5=10

1. 'आहारविचारः' इति पाठः कुतः संकलितः ?

उत्तर: 'आहार विचार' इति पाठ: चरकसंहिताया: संकलितः।

2. चरकसंहितायाः रचयिता कः ?

उत्तर: चरकसंहिताया: रचयिता चरकमुनिः अस्ति ।

3. 'पुरुष-परीक्षा' इति ग्रन्थस्य लेखकः कः?

उत्तर: पुरुष-परीक्षा इति ग्रन्थस्य लेखक: विद्यापतिः अस्ति ।

4. अलावदीनः कस्य नगरस्य राजा आसीत् ?

उत्तर: अलावदीन: योगीनिपुरस्य नगरस्य राजा आसीत् ।

5. अलावदीनः किं नाम्ने सेनानिने अकुप्यत् ?

उत्तर: अलावदीन: महिमासाहिनाम्ने सेनानिने अकुप्यत् ।

6. यत्र लाङ्गलिकः कठिनां भूमिं कर्षति तत्र कः तिष्ठति ?

उत्तर: यत्र लांगलिक: कठिनां भूमिं कर्षति तत्र ईश: तिष्ठति।

7. ईश: सलीलं कं सृजति ?

उत्तर: ईश: सलीलं भुवं सृजति ।

खण्ड:- ( ख )

सर्वे प्रश्नाः समानाड्काः । केचन् पञ्चैव उत्तरत- 3*5=15

8. निर्देशानुसारं रूपं लिखत-

क. भूधातु-लृट्लकार-प्रथमपुरुष एकवचने = भविष्यति

ख. पठ्धातु-लङ्लकार-मध्यमपुरुष एकवचने = अपठ:

ग. गम्-धातु-लट्लकार- उत्तमपुरुष-द्विवचने = गच्छाव:

9. उचितैः क्रियापदैः रिक्तस्थानानि पूरयत-

क. अहं चलचित्रं ...पश्यामि.....। (पश्यामि / पश्यति)

ख. रामः वनम् ....अगच्छत्.....। (अगच्छन्/ अगच्छत् )

ग. भारतस्य राजधानी नवदेहली ...अस्ति.....I (सन्ति/अस्ति)

10. उचितं विभक्तिं संयोज्य रिक्तस्थानानि पुरयत-

क. ..... विद्यालयं.......निकषा तडागः अस्ति। (विद्यालय)

ख. ...रामेण.........सह सीता वनं गच्छति । (राम)

ग. .....कृष्णाय.........नमः । (कृष्ण)

11. यथानिर्देशं पदपरिचयं लिखत-

पदम्

लकार:

पुरुषः

वचनम्

क. अपठत्-

-लड्.-

-प्रथम-

एकवचनम्।

ख. गमिष्यति-

-लृट्-

-प्रथम-

एकवचनम्।

ग. पश्यतु-

-लोट्-

-प्रथम-

एकवचनम्

 

12. अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत-

क. विद्यालयः = मम विद्यालयः ग्रामे अस्ति

ख. जलम् = जलम् शुद्धम् अस्ति।

ग. वृक्षः = एषः वृक्ष: विशालः अस्ति

13. अधोलिखितानां पदानां पर्यायपदम् लिखत-

क. पिता = जनक: / तातः ।

ख. पुष्पम् = कुसुमम् / सुमनम् ।

ग. जलम् = नीरम् / तोयम् ।

14. अधोलिखितानां पदानां विलोमपदं लिखत-

क. दिनम् = रात्रिम् ।

ख. सुखम् = दुःखम् ।

ग. हानिः = लाभः ।

खण्ड:- (ग)

सर्वे प्रश्नाः समानाङ्काः । केषांचित् त्रयाणाम् एव उत्तरो लेख्यः । 5*3=15

15. अधोलिखितं गद्यांशं पठित्वा तदाधारितान् प्रश्नान् उत्तरत-

गद्यांशः- परेषाम् उपकारः परोपकारः कथ्यते । प्रकृत्याः सर्वस्वं परोपकारार्थम् एव भवति। यथा- नद्यः परोपकारार्थम् एव वहन्ति । वृक्षाः परोपकारार्थम् एव फ़लन्ति । वायुः परोपकारार्थम् एव वाति । प्रकृतिः अस्मान् सर्वदा परोपकारस्य एव शिक्षां यच्छति । परोपकारैः एव अस्माकं जीवनं साफल्यम् एति । अस्माभिः परोपकाराय एव सततं प्रयतनीयः । परोपकारकर्तॄणां जनानां कृते संसारे न किमपि दुर्लभम् अर्थात् सर्वं सुलभम् ।

क. एकपदेन उत्तरत--

(i) परेषाम उपकारः किं कथ्यते ?

उत्तर: परोपकारः।

(ii) कस्याः सर्वस्वं परोपकारार्थं भवति?

उत्तर: प्रकृत्याः ।

ख. पूर्णवाक्येन उत्तरत-

(i) नद्यः किमर्थ वहन्ति?

उत्तर: नद्यः परोपकारार्थम् एव वहन्ति ।

(ii) अस्माभिः कस्मै प्रयतनीयः ?

उत्तर: अस्माभि: परोपकाराय एव सततं प्रयतनीय: ।

ग. यथानिर्देशम उतरत-

(i) 'फलन्ति' इति कस्य लकारस्य रूपम् ?

उत्तर: लट् लकारस्य ।

(ii) 'दुर्लभम् इति पदस्य किं विलोमपदम् अत्र प्रयुक्तम्?

उत्तर: सुलभम् ।

(iii) 'यच्छति' इति क्रियायाः कर्तृपदं किम् ?

उत्तर: प्रकृति: ।

16. वार्षिकशुल्कं क्षमापनार्थं प्राचार्य प्रति पत्रं लिखत-

उत्तर: सेवायाम्

        प्राचार्यमहोदयः,

        +2 उच्च विद्यालय गोपीकांदर, दुमका ।

विषयः = वार्षिकशुल्कं क्षमापनार्थम् आवेदनपत्रम्।

महोदयः,

सविनयं निवेदयामि यत् अहं भवतां विद्यालये एकादशकक्षायां पठामि । अहं एकः अति निर्धनः छात्रः अस्मि । मम जनकस्य आर्थिकस्थिति: शोचनीया अस्ति।अहं वार्षिकशुल्कं दातुम् असमर्थ: अस्मि ।अतः वार्षिकशुल्कमुक्तं कृत्वा भवन्त: माम अनुग्रह्णन्तु ।

दिनांक:- 26/05/2022

भवताम् आज्ञाकारी शिष्य:

क ख ग

क्रमांक 12

17. मञ्जूषातः उचितपदानि चित्वा कथां पूरयत-

एकदा प्रातःकाले महर्षिः...वाल्मीकिः....शिप्रातटे संध्यामुपासते स्म । ...नद्या:....... एकः हंसयुगलः ...क्रीडामग्नः....... आसीत्। सहसा ...हंसिन्याः........ करुणविलापं श्रुत्वा महर्षेः ध्यानभङ्गः जातः । विलपन्त्यं हंसिनीं .....दृष्ट्वा......... महर्षिः करुणापन्न: ....अभवत्.... । तस्य ....मुखात्......... अकस्मात् एकः श्लोकः ....प्रस्फुटितः.... जातः । तं .......श्लोकं.... ईश्वरस्य प्रेरणां मत्वा महर्षिः ...रामायणस्य....रचनां कृतवान् ।

मञ्जूषा- दृष्ट्वा, हंसिन्याः, क्रीडामग्नः, वाल्मीकिः, नद्या:, प्रस्फुटितः, मुखात्, अभवत्, श्लोकं, रामायणस्य

 

18. चम्पूकाव्यस्य वैशिष्ट्यं लिखत-

उत्तर:

1) गद्यपद्यमयी रचना चम्पूकाव्यं कथ्यते ।

2) श्रृंगारवीरशान्तादिरसानां प्रयोगः चम्पूकाव्ये क्रियते ।

3) चम्पूकाव्ये सर्गाणां नामानि उच्छवास: उल्लास: इत्यादिपदैः क्रियन्ते

4) विविधानां कथावस्तूनां प्रयोगः चम्पूकाव्येषु दृश्यते ।

5) चम्पूकाव्येषु सरलगद्यानां प्रयोगः क्रियते।

6) प्रमुखचम्पूकाव्यस्य नामानि = त्रिविक्रमभट्ट नलचम्पू: मदालसाचम्पूः च । सोमदेवसूरि कृत यशस्तिलकचम्पू:, अनन्तभट्ट कृत भारतचम्पू:, महाराज भोजकृत रामायणचम्पूः, श्रीकृष्ण कृत पारिजातहरणचम्पू: ।

19. अधोलिखितानां लेखकानां नामानि लिखत-

क. मृच्छकटिकम् = शूद्रक:

ख. रामायणम् = वाल्मीकिः

ग. जातकमाला = आर्यशूर:

घ. रघुवंशमहाकाव्यम् = कालिदासः

ङ. नीतिशतकम् = भर्तृहरिः

Post a Comment

Hello Friends Please Post Kesi Lagi Jarur Bataye or Share Jurur Kare
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.