Class XI Sanskrit Set-2 Question Solution Term-2 (2021-22)

Class XI Sanskrit Set-2 Question Solution Term-2 (2021-22)

 

झारखण्ड शैक्षिक अनुसंधान एवं प्रशिक्षण परिषद राँची (झारखण्ड)

द्वितीय सावधिक परीक्षा (2021 2022)

मॉडल प्रश्न पत्र सेट 2

Set- 2

कक्षा- 11

विषय- संस्कृत

पूर्णांक - 40

समय 1 घंटा 30 मिनट

 

निर्देश-:

●  परीक्षार्थी यथासंभव अपने शब्दों में उत्तर दें।

●  इस प्रश्नपत्र में तीन खण्ड है क, ख, और ग, एवं प्रश्नों की संख्या 19 है।

●  प्रश्न संख्या 1-7 तक अतिलघु उत्तरीय है। इनमें से किन्हीं 5 प्रश्नों के उत्तर दें। प्रत्येक प्रश्न का मान 2 अंक निर्धारित है।

●  प्रश्न संख्या 8-14 लघु उत्तरीय हैं। इनमें से किन्हीं 5 प्रश्नों के उत्तर दें। प्रत्येक प्रश्न का मान 3 अंक निर्धारित है।

●  प्रश्न संख्या 15-19 दीर्घ उत्तरीय हैं। इनमें से किन्हीं 3 प्रश्नों के उत्तर दें। प्रत्येक प्रश्न के लिए 5 अंक निर्धारित है।

खण्ड:- (क)

सर्वे प्रश्नाः समानाड्का: । केचन् पञ्चप्रश्नान् पूर्णवाक्येन उत्तरत- 2*5=10

1. 'आहारविचारः' इति पाठः कुतः संकलितः ?

उत्तर: 'आहार विचार' इति पाठ: चरकसंहिताया: संकलितः।

2. चरकसंहितायाः रचयिता कः ?

उत्तर: चरकसंहिताया: रचयिता चरकमुनिः अस्ति ।

3. 'पुरुष-परीक्षा' इति ग्रन्थस्य लेखकः कः?

उत्तर: पुरुष-परीक्षा इति ग्रन्थस्य लेखक: विद्यापतिः अस्ति ।

4. अलावदीनः कस्य नगरस्य राजा आसीत् ?

उत्तर: अलावदीन: योगीनिपुरस्य नगरस्य राजा आसीत् ।

5. अलावदीनः किं नाम्ने सेनानिने अकुप्यत् ?

उत्तर: अलावदीन: महिमासाहिनाम्ने सेनानिने अकुप्यत् ।

6. यत्र लाङ्गलिकः कठिनां भूमिं कर्षति तत्र कः तिष्ठति ?

उत्तर: यत्र लांगलिक: कठिनां भूमिं कर्षति तत्र ईश: तिष्ठति।

7. ईश: सलीलं कं सृजति ?

उत्तर: ईश: सलीलं भुवं सृजति ।

खण्ड:- ( ख )

सर्वे प्रश्नाः समानाड्काः । केचन् पञ्चैव उत्तरत- 3*5=15

8. निर्देशानुसारं रूपं लिखत-

क. भूधातु-लृट्लकार-प्रथमपुरुष एकवचने = भविष्यति

ख. पठ्धातु-लङ्लकार-मध्यमपुरुष एकवचने = अपठ:

ग. गम्-धातु-लट्लकार- उत्तमपुरुष-द्विवचने = गच्छाव:

9. उचितैः क्रियापदैः रिक्तस्थानानि पूरयत-

क. अहं चलचित्रं ...पश्यामि.....। (पश्यामि / पश्यति)

ख. रामः वनम् ....अगच्छत्.....। (अगच्छन्/ अगच्छत् )

ग. भारतस्य राजधानी नवदेहली ...अस्ति.....I (सन्ति/अस्ति)

10. उचितं विभक्तिं संयोज्य रिक्तस्थानानि पुरयत-

क. ..... विद्यालयं.......निकषा तडागः अस्ति। (विद्यालय)

ख. ...रामेण.........सह सीता वनं गच्छति । (राम)

ग. .....कृष्णाय.........नमः । (कृष्ण)

11. यथानिर्देशं पदपरिचयं लिखत-

पदम्

लकार:

पुरुषः

वचनम्

क. अपठत्-

-लड्.-

-प्रथम-

एकवचनम्।

ख. गमिष्यति-

-लृट्-

-प्रथम-

एकवचनम्।

ग. पश्यतु-

-लोट्-

-प्रथम-

एकवचनम्

 

12. अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत-

क. विद्यालयः = मम विद्यालयः ग्रामे अस्ति

ख. जलम् = जलम् शुद्धम् अस्ति।

ग. वृक्षः = एषः वृक्ष: विशालः अस्ति

13. अधोलिखितानां पदानां पर्यायपदम् लिखत-

क. पिता = जनक: / तातः ।

ख. पुष्पम् = कुसुमम् / सुमनम् ।

ग. जलम् = नीरम् / तोयम् ।

14. अधोलिखितानां पदानां विलोमपदं लिखत-

क. दिनम् = रात्रिम् ।

ख. सुखम् = दुःखम् ।

ग. हानिः = लाभः ।

खण्ड:- (ग)

सर्वे प्रश्नाः समानाङ्काः । केषांचित् त्रयाणाम् एव उत्तरो लेख्यः । 5*3=15

15. अधोलिखितं गद्यांशं पठित्वा तदाधारितान् प्रश्नान् उत्तरत-

गद्यांशः- परेषाम् उपकारः परोपकारः कथ्यते । प्रकृत्याः सर्वस्वं परोपकारार्थम् एव भवति। यथा- नद्यः परोपकारार्थम् एव वहन्ति । वृक्षाः परोपकारार्थम् एव फ़लन्ति । वायुः परोपकारार्थम् एव वाति । प्रकृतिः अस्मान् सर्वदा परोपकारस्य एव शिक्षां यच्छति । परोपकारैः एव अस्माकं जीवनं साफल्यम् एति । अस्माभिः परोपकाराय एव सततं प्रयतनीयः । परोपकारकर्तॄणां जनानां कृते संसारे न किमपि दुर्लभम् अर्थात् सर्वं सुलभम् ।

क. एकपदेन उत्तरत--

(i) परेषाम उपकारः किं कथ्यते ?

उत्तर: परोपकारः।

(ii) कस्याः सर्वस्वं परोपकारार्थं भवति?

उत्तर: प्रकृत्याः ।

ख. पूर्णवाक्येन उत्तरत-

(i) नद्यः किमर्थ वहन्ति?

उत्तर: नद्यः परोपकारार्थम् एव वहन्ति ।

(ii) अस्माभिः कस्मै प्रयतनीयः ?

उत्तर: अस्माभि: परोपकाराय एव सततं प्रयतनीय: ।

ग. यथानिर्देशम उतरत-

(i) 'फलन्ति' इति कस्य लकारस्य रूपम् ?

उत्तर: लट् लकारस्य ।

(ii) 'दुर्लभम् इति पदस्य किं विलोमपदम् अत्र प्रयुक्तम्?

उत्तर: सुलभम् ।

(iii) 'यच्छति' इति क्रियायाः कर्तृपदं किम् ?

उत्तर: प्रकृति: ।

16. वार्षिकशुल्कं क्षमापनार्थं प्राचार्य प्रति पत्रं लिखत-

उत्तर: सेवायाम्

        प्राचार्यमहोदयः,

        +2 उच्च विद्यालय गोपीकांदर, दुमका ।

विषयः = वार्षिकशुल्कं क्षमापनार्थम् आवेदनपत्रम्।

महोदयः,

सविनयं निवेदयामि यत् अहं भवतां विद्यालये एकादशकक्षायां पठामि । अहं एकः अति निर्धनः छात्रः अस्मि । मम जनकस्य आर्थिकस्थिति: शोचनीया अस्ति।अहं वार्षिकशुल्कं दातुम् असमर्थ: अस्मि ।अतः वार्षिकशुल्कमुक्तं कृत्वा भवन्त: माम अनुग्रह्णन्तु ।

दिनांक:- 26/05/2022

भवताम् आज्ञाकारी शिष्य:

क ख ग

क्रमांक 12

17. मञ्जूषातः उचितपदानि चित्वा कथां पूरयत-

एकदा प्रातःकाले महर्षिः...वाल्मीकिः....शिप्रातटे संध्यामुपासते स्म । ...नद्या:....... एकः हंसयुगलः ...क्रीडामग्नः....... आसीत्। सहसा ...हंसिन्याः........ करुणविलापं श्रुत्वा महर्षेः ध्यानभङ्गः जातः । विलपन्त्यं हंसिनीं .....दृष्ट्वा......... महर्षिः करुणापन्न: ....अभवत्.... । तस्य ....मुखात्......... अकस्मात् एकः श्लोकः ....प्रस्फुटितः.... जातः । तं .......श्लोकं.... ईश्वरस्य प्रेरणां मत्वा महर्षिः ...रामायणस्य....रचनां कृतवान् ।

मञ्जूषा- दृष्ट्वा, हंसिन्याः, क्रीडामग्नः, वाल्मीकिः, नद्या:, प्रस्फुटितः, मुखात्, अभवत्, श्लोकं, रामायणस्य

 

18. चम्पूकाव्यस्य वैशिष्ट्यं लिखत-

उत्तर:

1) गद्यपद्यमयी रचना चम्पूकाव्यं कथ्यते ।

2) श्रृंगारवीरशान्तादिरसानां प्रयोगः चम्पूकाव्ये क्रियते ।

3) चम्पूकाव्ये सर्गाणां नामानि उच्छवास: उल्लास: इत्यादिपदैः क्रियन्ते

4) विविधानां कथावस्तूनां प्रयोगः चम्पूकाव्येषु दृश्यते ।

5) चम्पूकाव्येषु सरलगद्यानां प्रयोगः क्रियते।

6) प्रमुखचम्पूकाव्यस्य नामानि = त्रिविक्रमभट्ट नलचम्पू: मदालसाचम्पूः च । सोमदेवसूरि कृत यशस्तिलकचम्पू:, अनन्तभट्ट कृत भारतचम्पू:, महाराज भोजकृत रामायणचम्पूः, श्रीकृष्ण कृत पारिजातहरणचम्पू: ।

19. अधोलिखितानां लेखकानां नामानि लिखत-

क. मृच्छकटिकम् = शूद्रक:

ख. रामायणम् = वाल्मीकिः

ग. जातकमाला = आर्यशूर:

घ. रघुवंशमहाकाव्यम् = कालिदासः

ङ. नीतिशतकम् = भर्तृहरिः

Post a Comment

Hello Friends Please Post Kesi Lagi Jarur Bataye or Share Jurur Kare