12th Sanskrit Model Question Solution 2023
झारखण्ड शैक्षिक अनुसंधान एवं प्रशिक्षण परिषद् राँची, झारखण्ड मॉडल प्रश्न पत्र (विषयनिष्ठ) सामान्य-निर्देशाः :- 1. सर्वेषां प्रश्नानाम् उत्तराणि संस्कृते एव कर्त्तव्याणि- 2. सर्वेषां प्रश्नानाम् संख्या 19 अस्ति । 3. प्रश्न संख्या 1 तः 7 पर्यन्तम् अति- लघूत्तरीयाः प्रश्नाः सन्ति । अस्य कृते 2-2 अंक निर्धारितौ स्तः । केचन पंच प्रश्नान् उत्तरत। 4. प्रश्न संख्या 8तः 14 पर्यन्तम् लघूत्तरीयाः प्रश्नाः सन्ति । अस्य कृते 3-3 अंका: निर्धारिता: । केचन पंचैव प्रश्नाः समाधेयाः । 5. प्रश्न संख्या 15तः 19 पर्यन्तं दीर्घत्तरीयाः प्रश्नाः सन्ति अस्य कृते 5-5 अंकाः निर्धारिताः केचन त्रयैव प्रश्नान् उत्तरत।
खण्ड क अपठितावबोधनम् सर्वेप्रश्ना: समानांका:। केचन
पंचैव पूर्णवाक्येन उत्तरत- 2*5=10 1. पृथिव्याः सप्तपुटानां
नामानि कानि सन्ति? उत्तर: पृथिव्या: सप्तपुटानां
नामानि सन्ति- अतल - वितल - सुतल - तलातल - रसात्तल - महातल - पातालाख्यानि । 2. 'कुर्शी' इति पदं कस्मिन्नर्थे
प्रयुक्तम्? उत्तर : - ' कुर्शी ' इति
पदं स्वगीभूम्यर्थे प्रयुक्तम् । 3. श्रीनायारः स्ववेतनस्य
अर्धाधिकं भागं कुत्र प्रेषयति स्म ? उत्तरः श…