12th Sanskrit Model Question Solution 2023

12th Sanskrit Model Question Solution 2023
12th Sanskrit Model Question Solution 2023
झारखण्ड शैक्षिक अनुसंधान एवं प्रशिक्षण परिषद् राँची, झारखण्ड मॉडल प्रश्न पत्र (विषयनिष्ठ) सामान्य-निर्देशाः :- 1. सर्वेषां प्रश्नानाम् उत्तराणि संस्कृते एव कर्त्तव्याणि- 2. सर्वेषां प्रश्नानाम् संख्या 19 अस्ति । 3. प्रश्न संख्या 1 तः 7 पर्यन्तम् अति- लघूत्तरीयाः प्रश्नाः सन्ति । अस्य कृते 2-2 अंक निर्धारितौ स्तः । केचन पंच प्रश्नान् उत्तरत। 4. प्रश्न संख्या 8तः 14 पर्यन्तम् लघूत्तरीयाः प्रश्नाः सन्ति । अस्य कृते 3-3 अंका: निर्धारिता: । केचन पंचैव प्रश्नाः समाधेयाः । 5. प्रश्न संख्या 15तः 19 पर्यन्तं दीर्घत्तरीयाः प्रश्नाः सन्ति अस्य कृते 5-5 अंकाः निर्धारिताः केचन त्रयैव प्रश्नान् उत्तरत। खण्ड क अपठितावबोधनम् सर्वेप्रश्ना: समानांका:। केचन पंचैव पूर्णवाक्येन उत्तरत- 2*5=10 1. पृथिव्याः सप्तपुटानां नामानि कानि सन्ति? उत्तर: पृथिव्या: सप्तपुटानां नामानि सन्ति- अतल - वितल - सुतल - तलातल - रसात्तल - महातल - पातालाख्यानि । 2. 'कुर्शी' इति पदं कस्मिन्नर्थे प्रयुक्तम्? उत्तर : - ' कुर्शी ' इति पदं स्वगीभूम्यर्थे प्रयुक्तम् । 3. श्रीनायारः स्ववेतनस्य अर्धाधिकं भागं कुत्र प्रेषयति स्म ? उत्तरः श…