Class 11th Sanskrit (संस्कृतम्) Jac Model Set-1 2022-23

Class 11th Sanskrit (संस्कृतम्) Jac Model Set-1 2022-23

झारखण्ड शैक्षिक अनुसन्धान एवं प्रशिक्षण परिषद्, राँची, झारखण्ड

वार्षिक परीक्षा 2022-23

आदर्शप्रश्नपत्रम् (बहुविकल्पीयाः प्रश्नाः )

कक्षा-11      विषयः - संस्कृतम्      समय - 1 घंटा      पूर्णांकाः - 40

सामान्यनिर्देशाः -

अस्मिन् प्रश्नपत्रे चत्वारिंशत् ( 40 ) प्रश्नाः । (इस प्रश्न-पत्र में 40 प्रश्न हैं ।)

सर्वे प्रश्नाः अनिवार्या: । (सभी प्रश्न अनिवार्य हैं। )

• प्रत्येकप्रश्नार्थं एकोऽको निर्धारितः । (प्रत्येक प्रश्न के लिए एक अंक निर्धारित है।)

• प्रत्येकप्रश्नस्य चत्वारो विकल्पाः । उचितविकल्पं चिनुत । (प्रत्येक प्रश्न के चार विकल्प दिए गए हैं। उचित विकल्प का चयन करें।)

अनुचितोत्तरार्थं कोऽपि नकारात्मकाको नास्ति । (गलत उत्तर के लिए कोई नकारात्मक अंक नहीं है।)

खण्ड-क

अपठितावबोधनम्

अधोलिखितं गद्यांशं पठित्वा विकल्पेभ्यः उचितमुत्तरं चिनुत-

छात्रावस्थायां तु अध्ययनस्य अनिवार्यता भवति, अन्यथा अध्ययनेन विना विद्यार्थी सत्यार्थेषु विद्यां ग्रहीतुं न पारयति । अध्ययनस्य स्थानं मानवजीवने तावदेव महत्वपूर्णम् अस्ति, यावत् कस्याश्चित् नद्याः पारे गन्तुं कस्याश्चित् तरण्याः भवति । यथा उच्छलन्त्याः तटिन्याः पारे गन्तुम् एका नौका विशालम् आश्रयत्वं प्राप्नोति तथैव अध्ययनमपि मानवजीवनं सौख्यप्रद विधातुम् एकोऽति महान् आश्रयः अस्ति।

1. छात्रावस्थायां कस्य अनिवार्यता भवति?





ANSWER= क. अध्ययनस्य

 

2. अध्ययनेन विना कां ग्रहीतुं न पारयति





ANSWER= ग. विद्यां

 

3. उच्छलन्त्याः तटिन्याः पारे गन्तुं का विशालम् आश्रयत्वं प्राप्नोति?





ANSWER= ख. नौका

 

4. मानवजीवनं सौख्यप्रदं विधातुम् -------- महान् आश्रयः अस्ति ।





ANSWER= क. अध्ययनं

 

5 तथा + एव =.............. ?





ANSWER= ख. तथैव

खण्ड-ख

पठितावबोधनम्

अधोलिखितं गद्यांशं पठित्वा विकल्पेभ्यः उचितमुत्तरं चिनुत-

अस्ति कालिन्दीतीरे योगिनीपुरं नाम नगरम् । तत्र अलावदीनो नाम यवनराजो बभूव । स चैकदा केनापि निमित्तेन महिमासाहिनाम्ने सेनानिने अकुप्यत् । स च यवनस्वामिनं प्र प्राणग्राहकं च ज्ञात्वा चिन्तयामास, सामर्षो राजा विश्वसनीयो न भवति । तदिदानीं यावदनिरुद्धोऽस्मि तावदेवेतः क्वापि गत्वा निजप्राणरक्षां करोमीति परामृश्य सपरिवारः पलायितः ।

 

6. यवनराज्ञः नाम किम् आसीत्?





ANSWER= क. अलावदीनः

 

7. योगिनीपुरं नाम नगरं कुत्र आसीत् ?





ANSWER= ग. कालिन्दीतीरे

 

8. कीदृशो राजा विश्वसनीयो न भवति?





ANSWER= ख. सामर्षो

 

9. कः पलायितः ?





ANSWER= क. महिमासाहि

 

10. 'गत्वा' इति पदे कः प्रत्ययः ?





ANSWER= (b) माध्यिका

 

अधोलिखितं पद्यांशं पठित्वा विकल्पेभ्यः उचितमुत्तरं चिनुत-

देवागारे पिहितद्वारे

तमोवृतेऽस्मिन् भजसे कम् ?

त्यज जपमालां त्यज तव गानं

नास्त्यत्रेशः स्फुटय दृशम् ।।

 

11. कवेः अनुसारम् ईशः कुत्र नास्ति ?





ANSWER= ग. देवागारे

 

12. कविः किं त्यक्तुं कथयति ?





ANSWER= क. गानं

 

13. किं स्फुटय?





ANSWER= क. दृशं

 

14. 'पिहितद्वारे' इति पदे का विभक्तिः





ANSWER= ग. सप्तमी

 

15. नास्ति + अ + ईश: = ------





ANSWER= (b) रेखीय सहसंबंध

 

अधोलिखितं नाट्यांशं पठित्वा विकल्पेभ्यः उचितमुत्तरं चिनुत-

(ततः प्रविशति दारकं गृहीत्वा रदनिका)

रदनिका एहि वत्स! शकटिकया क्रीडावः ।

दारकं - (सकरुणम्)

रदनिके! किं मम एतया मृत्तिकाशकटिकया?

तामेव सौवर्णशकटिकां देहि ।

रदनिका (सानिर्वेदं निःश्वस्य )

जात! कुतोऽस्माकं सुवर्णव्यवहारः ? तातस्य पुनरपि ऋद्ध्या सुवर्णशकटिकया

क्रीडिष्यसि ।

 

16. रदनिका कं गृहीत्वा प्रविशति ?





ANSWER= ख. दारकं

 

17. "एहि वत्स! शकटिकया क्रीडावः ।" इति का कथयति?





ANSWER= ग. रदनिका

 

18. मृत्तिकाशकटिका कस्य आसीत्?





ANSWER= ख. दारकस्य

 

19. 'शकटिकया' इति पदे का विभक्तिः ?





ANSWER= क. तृतीया

 

20. 'निःश्वस्य' इति पदे कः प्रत्ययः ?





ANSWER= ख. ल्यप

 

खण्ड-ग

अनुप्रयुक्तव्याकरणम्

उचितविकल्पेभ्यः रिक्तस्थानानि पूरयत-

 

21. राम: .............. सह गच्छति ।





ANSWER= ख. सीतया

 

22. ............... परितः वृक्षाः सन्ति ।





ANSWER= घ. गृहं

 

23. ................ संस्कृतं रोचते।





ANSWER= ग. मह्यं

 

24. स् + अ + म् + स् + क् + ऋ + त् + अ + म् = -----





ANSWER= क. संस्कृतम्

 

25. कर्म = .............





ANSWER= ग. क् + अ + र् + म् + अ

 

26. 'प' इति वर्णस्य उच्चारणस्थानं किम् अस्ति ?





ANSWER= ग. ओष्ठः

 

27. तालव्यवर्णः कः अस्ति?





ANSWER= ख. श

 

28. 'म' इति कीदृशः वर्णः अस्ति?





ANSWER= ख. ओष्ठ्य

 

29. गम् धातोः लृट्लकारे प्रथमपुरुषबहुवचने किं रूपं भवति ?





ANSWER= घ. गमिष्यन्ति

 

30. 'पठति' इति क्रियापदस्य बहुवचने किं रूपं भवति ?





ANSWER= क. पठन्ति

 

31. 'लिखतु' इति कस्य लकारस्य रूपम् अस्ति ?





ANSWER= ख. लोट्

 

32. बालकशब्दस्य षष्ठीविभक्तेः एकवचने किं रूपम् अस्ति ?





ANSWER= ख. बालकस्य

 

33. पितृशब्दस्य तृतीयाविभक्तेः एकवचने किं रूपं भवति ?





ANSWER= ग. पित्रा

 

34. सदा + एव = ...........





ANSWER= क. सदैव

 

35. महा + ऋषि: = .............





ANSWER= ख. महर्षि:

 

खण्ड-घ

रचनात्मक कार्यम्

उचितविकल्पं चिनुत-

 

36. रामायणस्य लेखकः कः ?





ANSWER= ग. वाल्मीकिः

 

37. हितोपदेशः कस्य रचना अस्ति?





ANSWER= क. नारायणपण्डितस्य

 

38. प्रधानाचार्य प्रति लिखितं पत्रं कीदृशं पत्रं भवति ?





ANSWER= ग. औपचारिकं

 

39. नाटकस्य अन्तः केन भवति ?





ANSWER= क. भरतवाक्येन

 

40. छन्दरहितं काव्यं ............... कथ्यते।





ANSWER= ख. गद्यकाव्यं

 

إرسال تعليق

Hello Friends Please Post Kesi Lagi Jarur Bataye or Share Jurur Kare