12th Sanskrit अष्टम : पाठः भू-विभागाः
प्रश्न बैंक - सह - उत्तर पुस्तक (Question Bank-Cum-Answer Book) Class - 12 Sanskrit
अष्टम
: पाठः भू-विभागाः 1.
संस्कृतेन उत्तरं दीयताम् - (क) पृथिव्याः कति भेदाः ? उत्तर
- सप्तभेदाः । (ख) पर्वताः कति सन्ति ? उत्तर-
सप्त । (ग) समुद्राः कति सन्ति ? उत्तर
- सप्त । (घ) 'अर्श' इति पदं कस्मै प्रयुक्तम् ? उत्तर
- आकाशाय (ड.) 'कुर्शी' इति पदं कस्मिन् अर्थे प्रयुक्तम् ? उत्तर
- स्वर्गभूम्यर्थं ।
(2)
अधोलिखितानां पदानां सन्धि-विच्छेदं कुरुत क. समुद्रोऽपि - समुद्रः
+ अपि ख.
पुटान्युच्यन्ते - पुटानि + उच्यन्ते ग.
स्वर्गस्योपरि - स्वर्गस्य + उपरि
(3)
अधोलिखितानां पदानां पर्यायवाचीपदानि लिखत - क.
पृथ्वी - भू, भूमिः, धरा, वसुन्धरा, वसुधा ख.
पर्वतः - गिरिः,
नगः, महीधरः, अचलः, ग.
समुद्रः - जलधि, सागरः, पयोनिधिः , घ.
गगनम् - आकाशः, नभः, ड.
स्वर्गः - दिवम्, द्युलोकः, नाकम् <