12th Sanskrit अष्टम : पाठः भू-विभागाः

12th Sanskrit अष्टम : पाठः भू-विभागाः
12th Sanskrit अष्टम : पाठः भू-विभागाः
प्रश्न बैंक - सह - उत्तर पुस्तक (Question Bank-Cum-Answer Book) Class - 12 Sanskrit अष्टम : पाठः भू-विभागाः 1. संस्कृतेन उत्तरं दीयताम् - (क) पृथिव्याः कति भेदाः ? उत्तर - सप्तभेदाः । (ख) पर्वताः कति सन्ति ? उत्तर- सप्त । (ग) समुद्राः कति सन्ति ? उत्तर - सप्त । (घ) 'अर्श' इति पदं कस्मै प्रयुक्तम् ? उत्तर - आकाशाय (ड.) 'कुर्शी' इति पदं कस्मिन् अर्थे प्रयुक्तम् ? उत्तर - स्वर्गभूम्यर्थं । (2) अधोलिखितानां पदानां सन्धि-विच्छेदं कुरुत क.  समुद्रोऽपि - समुद्रः + अपि ख. पुटान्युच्यन्ते - पुटानि + उच्यन्ते ग. स्वर्गस्योपरि - स्वर्गस्य + उपरि (3) अधोलिखितानां पदानां पर्यायवाचीपदानि लिखत - क. पृथ्वी - भू, भूमिः, धरा, वसुन्धरा, वसुधा ख. पर्वतः -  गिरिः, नगः, महीधरः, अचलः, ग. समुद्रः - जलधि, सागरः, पयोनिधिः , घ. गगनम् - आकाशः, नभः, ड. स्वर्गः - दिवम्, द्युलोकः, नाकम् <