12th Sanskrit दशमः पाठः दीनबन्धुः श्रीनायारः

12th Sanskrit दशमः पाठः दीनबन्धुः श्रीनायारः
12th Sanskrit दशमः पाठः दीनबन्धुः श्रीनायारः
प्रश्न बैंक - सह - उत्तर पुस्तक (Question Bank-Cum-Answer Book) Class - 12 Sanskrit दशमः पाठः दीनबन्धुः श्रीनायारः बहुविकल्पीयाः प्रश्नाः (1) 'दीनबन्धुः श्रीनायारः' इति कथा कस्मात् कथा संग्रहात् संकलिता। (क) पाषाणीकन्यायाः (ख) कादम्बर्यायाः (ग) समुद्रसंगमात् (घ) सिंहासनद्वात्रिंशिकायाः उत्तर- (क) पाषाणीकन्यायाः (2) ओडिशा राज्ये श्रीनायारः कुतः स्थानान्तरितः ? (क) कर्नाटकतः (ख) केरलतः (ग) केन्द्रसर्वकारतः (घ) असमतः उत्तर- (ग) केन्द्रसर्वकारतः (3) श्रीनायारस्य विशेषतासीत्- (क) सन्तुलितो वार्तालाप: (ख) ससमये आगमनम् (ग) सञ्चिकासु मनोनिवेश: (घ) त्रयोऽपि उत्तर- (घ) त्रयोऽपि (4) श्रीनायाः खाद्य आपूर्तिविभागे कस्मिन् पदे आसीत् ? (क) निदेशकपदे (ख) सचिवपदे