12th Sanskrit दशमः पाठः दीनबन्धुः श्रीनायारः
प्रश्न बैंक - सह - उत्तर पुस्तक (Question Bank-Cum-Answer Book) Class - 12 Sanskrit
दशमः
पाठः दीनबन्धुः श्रीनायारः बहुविकल्पीयाः
प्रश्नाः (1) 'दीनबन्धुः श्रीनायारः' इति कथा कस्मात् कथा संग्रहात् संकलिता। (क)
पाषाणीकन्यायाः (ख)
कादम्बर्यायाः (ग)
समुद्रसंगमात् (घ)
सिंहासनद्वात्रिंशिकायाः
उत्तर-
(क) पाषाणीकन्यायाः (2) ओडिशा राज्ये श्रीनायारः कुतः स्थानान्तरितः ? (क)
कर्नाटकतः (ख)
केरलतः (ग)
केन्द्रसर्वकारतः (घ)
असमतः
उत्तर-
(ग) केन्द्रसर्वकारतः (3) श्रीनायारस्य विशेषतासीत्- (क)
सन्तुलितो वार्तालाप: (ख)
ससमये आगमनम् (ग)
सञ्चिकासु मनोनिवेश: (घ)
त्रयोऽपि
उत्तर-
(घ) त्रयोऽपि (4) श्रीनायाः खाद्य आपूर्तिविभागे कस्मिन् पदे आसीत् ? (क)
निदेशकपदे (ख)
सचिवपदे