12th Sanskrit त्रयोदशः पाठः योगस्य वैशिष्ट्यम्

12th Sanskrit त्रयोदशः पाठः योगस्य वैशिष्ट्यम्
12th Sanskrit त्रयोदशः पाठः योगस्य वैशिष्ट्यम्
प्रश्न बैंक - सह - उत्तर पुस्तक (Question Bank-Cum-Answer Book) Class - 12 Sanskrit त्रयोदशः पाठः योगस्य वैशिष्ट्यम् बहुविकल्पीया: प्रश्नाः (1) योगसूत्रस्य रचनाकारः कः ? (क) कालिदासः (ख) बाणभट्टः (ग) पतञ्जलिः (घ) भारविः (2) योगस्य कति अङ्गानि सन्ति ? (क) सप्त (ख) अष्ट (ग) नव (घ) पंच (3) योगस्य वैशिष्ट्यम्' 'पाठानुसारं स्थिरसुखं किम् ? (क) यम (ख) नियम (ग) आसनम् (घ) धारणा (4) विद्याध्ययने अपि योगस्य उपयोगः ------- (क) भवति (ख) दुष्करम् (ग) सम्भवति (घ) असम्भवम् (5) 'योगः स्वास्थ्यकरः' इति केन उक्तम्- (क) सागरिकया