12th Sanskrit त्रयोदशः पाठः योगस्य वैशिष्ट्यम्
प्रश्न बैंक - सह - उत्तर पुस्तक (Question Bank-Cum-Answer Book) Class - 12 Sanskrit
त्रयोदशः
पाठः योगस्य वैशिष्ट्यम् बहुविकल्पीया:
प्रश्नाः (1) योगसूत्रस्य रचनाकारः कः ? (क)
कालिदासः (ख)
बाणभट्टः (ग) पतञ्जलिः (घ)
भारविः (2) योगस्य कति अङ्गानि सन्ति ? (क)
सप्त (ख) अष्ट (ग)
नव (घ)
पंच (3) योगस्य वैशिष्ट्यम्' 'पाठानुसारं स्थिरसुखं किम् ? (क)
यम (ख)
नियम (ग) आसनम् (घ)
धारणा (4) विद्याध्ययने अपि योगस्य उपयोगः ------- (क) भवति (ख)
दुष्करम् (ग)
सम्भवति (घ)
असम्भवम् (5) 'योगः स्वास्थ्यकरः' इति केन उक्तम्- (क) सागरिकया