12th Sanskrit तृतीय पाठ- बालकौतुकम्

12th Sanskrit तृतीय पाठ- बालकौतुकम्
12th Sanskrit तृतीय पाठ- बालकौतुकम्
प्रश्न बैंक - सह - उत्तर पुस्तक (Question Bank-Cum-Answer Book) Class - 12 Sanskrit तृतीय पाठ - बालकौतुकम् अधोलिखितं नाट्यांशम् पठित्वा तदाधारितान् प्रश्नान् उत्तरत- जनक :- अये शिष्टानध्याय इत्यस्खलितं खेलतां बटूनां कोलाहल: कौसल्या :- सुलभसौख्यमिदानीं बालत्वं भवति । अहो, एतेषां मध्ये क एष रामभद्रस्य मुग्धललितैरङगै- दारकोऽस्माकं लोचने शीतलयति? अरुन्धती - कुवलयस्निग्धश्यामः शिखण्डकमण्डनो वटुपरिषदं पुण्यश्रीकः प्रियैव सभाजयन् पुनरपि शिशुर्भूतो वत्सः स मे रघुनन्दनो  झटिति कुरुते दृष्टः कोऽयंदृशोरमृताञ्जनम् ।। (क) एकपदेन उत्तरत (i) मुखललितैः अंगेः कं शीतलयति? उत्तर- लोचनं। (ii) बालत्वं कीदृशं भवन्ति? उत्तर- सुलभसौख्यम् । (ख) पूर्णवाक्येन उत्तरत (i) कयो: अमृताञ्जनं कुरुते ? उत्तर - दृशो: अमृताञ्जनं कुरुते ।