12th Sanskrit तृतीय पाठ- बालकौतुकम्
प्रश्न बैंक - सह - उत्तर पुस्तक (Question Bank-Cum-Answer Book) Class - 12 Sanskrit
तृतीय
पाठ - बालकौतुकम् अधोलिखितं
नाट्यांशम् पठित्वा तदाधारितान् प्रश्नान् उत्तरत- जनक
:- अये शिष्टानध्याय इत्यस्खलितं खेलतां बटूनां कोलाहल:
कौसल्या
:- सुलभसौख्यमिदानीं बालत्वं भवति । अहो, एतेषां मध्ये क एष रामभद्रस्य मुग्धललितैरङगै-
दारकोऽस्माकं लोचने शीतलयति?
अरुन्धती
-
कुवलयस्निग्धश्यामः शिखण्डकमण्डनो वटुपरिषदं
पुण्यश्रीकः प्रियैव सभाजयन् पुनरपि
शिशुर्भूतो वत्सः स मे रघुनन्दनो झटिति कुरुते दृष्टः कोऽयंदृशोरमृताञ्जनम् ।।
(क)
एकपदेन उत्तरत (i) मुखललितैः अंगेः कं शीतलयति? उत्तर-
लोचनं। (ii) बालत्वं कीदृशं भवन्ति? उत्तर-
सुलभसौख्यम् ।
(ख)
पूर्णवाक्येन उत्तरत (i) कयो: अमृताञ्जनं कुरुते ? उत्तर
- दृशो: अमृताञ्जनं कुरुते ।